________________
२२८
उपासकदशास्त्रे
( ९ सामायिकव्रतम् ) -
जो सव्वजीवेत समाणभावो, अगगदोसेण समो इहेसो । एयस्म आयो कहिओ समायो, मामाहय रोह वय तयत्थ ॥ ३ ॥ चाओ सावज्जजोगाण, णिरवज्जाण संचण । आवस्सग चये अस्ति, - मुभय किंति बुचड ॥ ४ ॥
यः सर्वrty समानभावः, भरागदोषेण सम उप० । एतस्याऽऽयः कथितः समाय, सामायिक भवति व्रत तदर्थम् ॥ ३ ॥ त्यागः सावद्ययोगाना निरपद्याना सेवनम् । आवश्यक तेऽस्मिन्नुभय किमित्युच्यते ॥ ४ ॥
सामायिकम् - सम' - समत्व = रागद्वे परहितत्वेन सर्वेषु जीवेषु स्वात्मसाम्यचन्च, सम शब्दस्यात्र भावप्रधाननिर्दित्वात् तस्यऽऽय. =माप्तिः समायः प्रवर्द्ध मानशारदचन्द्र लावत्मतिक्षणविलक्षणज्ञानादिलाभ, स प्रयोजनमस्य सामायिक, यद्वो समस्याऽऽयो यस्मात्तत्समाय तटेल सामायिक, तच्च तद्वतच सामायिक व्रतम् । एतद्धि सर्वसुखनिदानभूताया' सर्वेषु जीवेषु स्वात्मतुल्यदर्शनरूपाया समताया: प्राप्तयेऽनुष्ठीयते । अत्र च माद्ययोगपरिवर्जन निरवद्ययोगप्रतिसेवन चाssवश्यक, तन पापोत्पादकाना कायिक- वाचिक मानसिकाना व्यापा ( ९वें व्रतका वर्णन )
(१) सामायिक - सम भावका आय (प्राप्ति) होना समाय है, और समाय के लिए की जानेवाली क्रिया को सामायिक कहते हैं । समस्त सुखोके साधन और प्राणीमात्रको अपने समान देखनेवाले ऐसे समता भावकी प्राप्ति के लिए सामायिक व्रतका अनुष्ठान किया जाता है। इसमें सावध योगका त्याग और निरवद्ययोगका सेवन करना आवश्यक है । मन वचन और कायाके पाप-जनक व्यपारोंका कालकी मर्यादा करके त्याग कर देना
( ८-नवमा व्रतनु चार्जुन)
(१) सामायिङ -- समभावनी साय (प्राप्ति) थपी यो समाय छे, आने
સમાયને માટે કરવામા આવતી ક્રિયાને સામયિક કહે છે અધા સુખાના સાધનભૂત અને પ્રાણીમાત્રને પેતાની સમાન જોનારા એવા સમતાભાવની પ્રાપ્તિ માટે સામાયિક વ્રતનું અનુષ્ઠાન કરવામાં આવે છે એમા સાવધયેગના ત્યાગ અને નિરવદ્યયુગનુ સેવન કરવુ આવશ્યક છે. મન, વચન અને કાયાના પાપજનક १ - - ' तदस्य प्रयोजनम्' इति ठक् । २ -- विनयादित्स्वार्थे ठकू ।