________________
२३२
उपासकवचामो समिइपचग-गुत्तितिगासिओ, वचारे य मुणीव समाहिओ । पवयणामियसाययसगओ, गियसरूवविचिंतणतप्परो ॥ १६ ॥ सज्झाय झाणओ धम्म चच्चाए य मुह मुह । अणुचिट्टे वय सामा, हय दोसविवज्जिये ॥ १७ ॥" इति ।
समितिपञ्चगुप्तिकाश्रितो व्यवहरेच मुनिरिच समाहितः । प्राचनामृतम्पादयशगतो निजम्वरूपरिचिन्तनतत्परः ॥ १६ ॥ स्वाध्याय ध्यानतो धर्मचर्चया च मुहुर्मुहुः ।।
अनुतिष्ठेद् गत सामायिक दोपविवर्जितम् ॥ १७॥" इति । समितीस्तिस्त्रो गुप्तीश्चाऽऽराधयन् मुनिवप्रमत्तो व्याहरेत, स्वाध्याय ध्यान धर्मच चर्चाभिर्दोपरहित-दोपैमनोवाकायसम्बन्धिभिद्वात्रिंशझो रहित वर्जित मुहुर्मुहुः सामायिकमनुतिष्ठेत्, तर मनसो दश, वचसो दश, कायस्य द्वादशेत्येव सर्वे द्वात्रिंशद्दोपा भवन्ति, तत्र
मनसो दश दोपा यथा"अविवेग जसो-कित्ती लाभत्थी गच्च-भय-नियाणथी ।
ससरोस अविणओ अवहुमाए य भणियव्वा" ॥१॥ अनुसार पाच समिति तीन गुप्तिकी आराधना करता हुआ मुनिकी तरह अप्रमादी होकर विचरे । अर्थात्-स्वाध्याय, ध्यान, धर्मचर्चा आदि करता हुआ बारम्बार निर्दोष सामायिकमे रहे ।
सामायिकमे मन वचन काया सम्बन्धी बत्तीस दोष होते हैं वे इस प्रकार
सामायिकमे मनके दस दोप(१) विवेक विना सामायिक करे तो 'अविवेक' दोष । (२) यशकीर्तिके लिये सामायिक करे तो ' यशोवाछा' दोष । પાચસમિતિ ત્રણ ગુપ્તિની આરાધના કરતા મુનિની પેઠે બપ્રમાદી થઈને વિચરે અર્થા–સ્વાધ્યાય, ધ્યાન, ધર્માચર્યા આદિ કરતા વાર વાર નિર્દોષ સામયિકમા રહે
સામાયિકમાં મન-વચન-કાયા–સ બધી બત્રીસ દોષ હોય છે તે मा प्रमाणे
સામાયિકમા મનના દસ દોષ– (૧) વિવેક વિના સામાયિક કરે તે “અવિવેક દેશ (૨) યશકીર્તિને માટે સામાયિક કરે તે યશેવાળા દોષ