________________
-
अगारपर्मसञ्जीवनी टीका धर्म० सू. ११ दिग्वतम्
(७-दिग्वतम् ) मज्जाया गमणे होइ, पुवाइसु दिसासु जा । एय सिया दिसिवय, तिविह त च कित्तिय ॥ १ ॥ अट्टाहोतिरियवाण, भेया तत्थाइम तु त । प वयाइसमारोहे, जो मज्जायाविणिच्छओ ॥ २ ॥ क्स्यापि निजेऽपि हस्ते, विफल खड्गादिधारण तृतीयः। चतुर्थ स सावधोपदेशदान भण्यते यदिह ॥ ४ ॥ एतेषा सर्वेषा पूर्वोक्ताङ्गा चतुर्णामिह शाखे । विधिपूर्व सत्याग आरयातमनर्थदण्डविरमणम् ॥ ५ ॥" इति । "मर्यादा गमने भवति, पूर्वादिषु दिक्षु या। एतत्स्यादिग्वत, त्रिविध तच कीर्तितम् ॥ १ ॥ ऊर्ध्वास्तिरचा भेदात् , तत्राऽऽदिम तु तत् ।
पर्वतादिसमारोहे, यो मर्यादाविनिश्चय : ॥ २ ॥ अथ गुणवतेपु द्वितीयमाह-'दिगि'-ति-दिशा दिक्षु वा प्रत दिग्नतम, पूर्वादिषु दिक्षु विषये यद्-'अस्या दिश्येतावत्येव दूरे मया गन्तव्य नातोऽअधिकतर-इत्येव दिकसम्बन्धिव्रत तदित्यर्थ ,एत्तय्यो धस्तिर्यग्भेदात्रिविधम्, तत्री र्धाया दिशि-पर्वताधारोहणविपये यत्-'एतावत्येव पर्वतादिमागे मयाऽऽरोहाव
(७) सातवें व्रतका वर्णन
(दुसरा गुणव्रत,). (२) दिग्वत-" पूर्व पश्चिम आदि दिशाओंमें, मैं इतना दूर तकही जाऊँगा, इससे आगे नहीं जाऊँगा।" इस प्रकार दिशाओंकी या दिशाओंमें मर्यादा कर लेना दिग्बत है। यह व्रत तीन प्रकारका है-(१) जर्व (२) अध और (३) तिर्यदिशासब-धी।
ऊर्व दिशामें इस प्रकारकी मर्यादा कर लेना कि 'पर्वतके इस भाग तकही मैं चढूँगा, इससे उपर नहीं' यह ऊर्ध्वदिग्वत है। चावडी,
सातमा तनु वर्णन -(मान गुरामत) (ર) દિવ્રત–“પૂર્વ પશ્ચિમ આદિ દિશાઓમા, હું આટલે દુર સુધી જ જઈશ, એથી આગળ નહિ જહ’ એ પ્રમાણે દિશાઓની ય દિશાઓમાં મર્યાદા કરી લેવી એ દિવ્રત છે એ વ્રત ત્રણ પ્રકારનું છે (૧) ઊર્વ, (૨) અધ, અને (3) तिय हिशासपी
ઊદ્ધ દિશામાં આ પ્રકારની મર્યાદા કરી લેવી કે પર્વતના અમુક ભાગ સુધી જ હુ ચઢીશ, એથી વધારે ઉપર નહી” એ ઊર્ધ્વ-દિવ્રત છે વાવ, કુવા,