________________
१२०
उपासना पीय वाची-कृव-भुमि,-धराइविसर तहा । वायव्वाइसु कोणेसु, पुल्याइसु दिसासु य ॥ ३ ॥ मज्जायाए णियमण, चाखाय तिरियन्वय ।' इति ।
(८-उपभोग-परिभोग परिमाणवतम्। उपभोगाइसु होड, मज्जायाणियमो उ जो । गुणव्वयेसु त तीय, वयमेत्य जिणागमे ॥ १ ॥ भोयणा कम्मओ चेव, तमेय दुविर मय । तत्थ भोयणओ माव, वेमि एगेगसो कमा ॥ २ ॥ तजहो-ल्लणिया दत,-वण चेव फल तरा।
अन्भ गणुन्बट्टणाई, मज्जण वत्यमेव य ॥ ३ ॥ द्वितीय वापी कूप भूमि गृहादिपिपये तथा । वायव्यादिपु कोणेपु, पूर्वादिपु दिक्ष च ॥ ३ ॥ मर्यादाया नियमन, व्याख्यात तिर्यग्नतम् । " इति । "उपभोगादिषु भवति मर्यादा नियमस्तु य । गुणव्रतेषु तत्ततीय, तमन जिनागमे ॥ १ ॥ भोजनाकमतश्चैव, तदेतद्विविध मतम् ।। तत्र भोजनतस्तावहवीम्येकैकशः क्रमात ॥२ ॥ तद्यथा-ऽऽनयनिका दन्तधावन चैव फल तथा ।
अभ्यञ्जनोद्वतने, मज्जन लत्रमेव च ॥ ३ ॥ रोहौ विधातव्यो' इत्येव मर्यादाकरण तध्वदिग्वतम् । वापी रूप तडाग भूमि ग्रहाद्यारोहणावरोहणविपये यन्मर्यादाया नियमन तदधोदिग्बतम । पूर्वपश्चिमा दिदिक्षु वायस्यादिगिदिक्षु च विपये यन्मर्यादानि पमन तित्तिर्यग्दिवतम् । दिन तधारणेन मर्यादितदिग्व्यतिरिक्तदिगाश्रिताना जीवाना हिमादिदण्डो न भवतीति हि तस्यास्य फलमत्रगन्तव्यम् । कुआ, तालाव, भूमिगृह (मोहरा) आदिमें प्रवेश करने की मर्यादाका नियम करना अधोदिग्नत है। पूर्व, पश्चिम, उत्तर, दक्षिण, दिशामि तथा वायव्य, नैऋत्य, ईशान ओर आग्नेय कोणोमे मर्यादाका नियम करना कि-'अमुक दिशामे इससे आगे नहीं जाऊंगा'यह तिर्यग्दिग्बत है। તળાવ, મેયર આદિમા પ્રવેશ કરવાની મર્યાદાને નિમે કરો એ અદિગ્દત છે,
વ, પશ્ચિમ, ઉત્તર, દક્ષિણ દિશાઓમાં તથા વાયવ્ય, તત્ય, ઈશાન, અને આનેય ખુણાઓમાં મર્યાદાને નિયમ કહે કે “અમુક દિશામાં એથી આગળ હું નંહિ જઉ', એ તિર્યંગ દિગ્ગત છે