________________
अगारधर्मसञ्जीवनी टीका अ १ स्. ११ धर्म० अस्तेयत्रतवर्णनम्
धूल तेयाहरण, हेमाईण परेसिं ज । पूल पि दुप्पगार, वृत्तमचित्त सचित्त च ॥ २ ॥ पढम चत्थाईण, सुन्नत्थाईणमवहरण |
२०९
धीय गवाइयाण, सुन्नात्थईणमवहरण ॥ ३ ॥ एव दुविहस्सम्सा, इदिन्नादाणस्स सपरिच्चाओ । जो दोहिं करणेहिं, जोएहि तीहि त वय तोय || ४ || इति ।
स्थल स्तेयाहरण हेमादीना परेपा यत । स्थूलमपि द्विमकारमुक्तमचित्त सचित्त च ॥ २ ॥ प्रथम वस्त्रादीना सुन्यस्तादीनामपहरणम् । द्वितीय गवादीना सुन्यस्तादीनामपहरणम् ॥ ३ ॥ एव द्विविधस्यास्याऽदत्तादानस्य सपरित्यागः ।
यो द्वाभ्या करणाभ्यां योगैस्त्रिभिस्तद् नत उत्तीयम् ||१४||" इति ।
अथ तृतीय व्रतमाह-- 'स्थूलाददत्तादाना' - दिति, नदत्तमदत्तमर्थाद्वस्तुस्वामिना• sदत्त, तस्याऽऽदान ग्रहणमदत्ताऽऽदान तस्माद् विरमणमिति पूर्ववत्, एतदपि प्राग्वदद्विधा - तत्रास्वामिकाना तृणशर्करादीनामदुर यवसायपूर्वेक ग्रहण सूक्ष्मम्, यद्ग्रहणेन चौर्यापराधो लगितु शक्नोति तादृशस्य कस्यचित्परकीयस्थ सुवर्णादेर्वस्तुन आत्मसात् ग्रहण स्थूलम् । एतच्च सचित्ताचित्तभेदाद्विविध, तयो. सचित्ता(३) तृतीय व्रतका वर्णन
जिस वस्तुका जो स्वामी है उसके द्वारा दिये विनाही उसे ग्रहण कर लेना अदन्तादान है, उससे निवृत्त होना अदत्तादानविरमण व्रत है । अदत्तादान भी सूक्ष्म और स्थूल के भेदसे दो प्रकारका है । जिनका कोई स्वामी नही है ऐसे तृण शर्करा (ककर) आदिका बुरे अभिप्राय के विना ग्रहण करना सूक्ष्म अदत्तादान है, और जिसके ग्रहण करने से चोरीका अपराध लग सकता है, ऐसे दूसरेसे सुवर्ण आदि पदार्थों का ग्रहण करना स्थूल अदत्तादान है । यह दो प्रकारका है- (१) सँभाले हुए ત્રીજા વ્રતનુ વર્ણન
અદત્તાદાન
જે વસ્તુના જે માલીક છે, તેણે આપ્યા વિના તે વસ્તુ ગ્રહણ કરી લેવી એ અદત્તદાન છે, તેનાથી નિવૃત્ત થવુ એ અદત્તાદાનવિરમણુ ન છે પણ સૂમ અને સ્થૂલના ભેદે કરીને બે પ્રકારનું છે જેને કાઈ માલીક નથી એવું પ્રાસ, કાકરા, વગેરેને ખરાબ હેતુ વિના ગ્રહણ કરવા એ સૂક્ષ્મ અદત્તાદાન છે, અને જે ગ્રહણ કરવાથી ચારીના અપરાધ લાગે, એવુ ખીજા કાર્બનુ સેનુ વગેર પાર્થાનુ મણ કરવુ, એ સ્થૂલ અદત્તાદાન છે એ બે પ્રકારનું (१) अ भाजता,