________________
__ भगारधर्मसञ्जीवनी टीका अ० १ सू० ११, धर्म० स्वदारसन्तोपत्रतम् २११
तम्हा कन्ना-वेस्सा,-परइत्थीणं सयेव सचाओ। फलिओ परिसखाए, परपडिसेहा सदारसद्देणं ॥ २ ॥ परिणीया विहिपुन्व, जा सेव हि दारसइओ बच्चा । तत्थ य 'स'-पया चाओ, कन्ना वेस्सा परत्थीणं ॥ ३ ॥ तेण कयकीयाण, सुकुसोयाडहिं णीयाणं । सम्वेसिं पडिसेहो, वियकवणेहिं सय विवित्त वो ॥४॥ तस्मात्कन्या-वेश्या परस्त्रीणा सदैव सत्यागः । फलितः परिसख्यया परप्रतिषेधात्स्वदारशब्देन ॥२॥ परिणीता विधिपूर्व या सैव हि दारशब्दतो वाच्या । तत्र च 'स्व'-पदाच्यागः कन्या वेश्या परस्त्रीणाम् ॥ ३ ॥ तेन क्रयक्रीताना, शुल्कोत्कोचादिभिश्व नीतानाम् ।
सर्वासा प्रतिषेधी, विचक्षणः स्वय विवेतन्यः ॥ ४ ॥ स्वदारास्तैराभिजपत्नीमात्रेण सन्तोप. स्वदारसन्तोपः-परस्त्रीवेश्यादितः सर्वथा विरमणमिति तु फलितोऽर्थः ।
ननु क्रयक्रोता वेश्या कन्यकादयोऽपि स्वदारा एव स्वाधीनीकृतत्वेन पत्नीत्वाविशेषादिति चेद्वन्त विभ्रान्तोऽसि, गजनिमीलिकया शृङ्गपुन्छयोरेकी करणस्वदार करते है । स्वदारमें ही सन्तोप होना स्वदार सन्तोष कहलाता है। अर्थात् परस्त्री-वेश्या आदिसे मर्पधा निवृत्त होना और धर्मपत्नी में ही सन्तोष रखना स्वदार सतोष व्रत है।
शका-कीमत देकर खरीदी हुई वेश्या कन्या आदिभी स्वदार है क्योकि उन्हें अपने अधीन कर लिया है, इसलिये उन्हे भी पत्नी मानना चाहिए।
समाधान- खेद है, तुम्हे भ्रम हो गया । तुम आँखे मीचकर सींग और पूछको एक कर रहे हो, भगवानके अभिप्रायका विचार नहीं તેષ રાખવે એ સ્વદાર–સતેષ કહેવાય છે અર્થાત્ પરસ્ત્રી–વેશ્યા થવું અને ધર્મપત્નીમા જ સતેજ રાખવે, એ સ્વદાસ તેષ વ્રત છે
શ કાકી મત આપીને ખરીદેલી વેશ્યા કન્યા આદી પણ સ્વદાર છે કારણકે તેના પિતાને અધીન કરી લેવામાં આવી હોય છે, માટે એને પણ પત્ની માનવી જોઈએ
સમાધાન-દિલગીરીની વાત છે કે તમને છમ થઈ ગયેલ છે તમે આ મીંચીને શીગડા–પૂછડાને એક કરી રહ્યા છે અને ભગવાનના અભિપ્રાયને