________________
२१५
उपासकदचाङ्गसूत्रे
"
जह जह लोहो अप्पो, जह जहप्पो परिग्गहारभो । तह तह सुहस्स लाहो, णिज्जरणं चावि कम्माणं ॥ १ ॥ अणट्ठमूल सव्व, चहऊणं णं परिग्गह भाषा । afle धम्मारामे, रमति जे ते जणा धन्ना ||२|| इति गुणवतानि ( ३ )
( ६ अनर्थदण्डविरमणव्रतम् ) " णीहेउ जीवपीडायरण ज सो अणहृदडो य । चत्तारि अस्स भैया, अवझाणायरियणामगो पढमेाः ॥ १ ॥ एतच्छाया च
46 यथा यथा लोभोऽल्पो यथा यथाऽल्पः परिग्रहारम्भः । तथा तथा सुखस्य लाभो निर्जरण चापि कर्मणाम् ॥ १ ॥ अनर्थमूल सर्व त्यक्त्वेम परिग्रह भावात् ।
ललिते धर्मारामे, रमन्ते ये ते जना धन्याः ॥ २ ॥ " इति । " निर्हेतु जीवपीडाचरण यत्सोऽनर्थदण्ड ।
चत्वारोऽस्य भेदा अपभ्यानाचरितनामक प्रथमः ॥ १ ॥ "लोभ ज्यों-ज्यो अल्प होता जाता है, त्यो त्यों परिग्रह और आरम्भ कम होते जाते हैं, सुख बढता जाता है और कर्मोंकी निर्जरा होती हैं सब अनथका मूल परिग्रह है। जो इसे भावोंके साथ त्याग कर धर्मरूपी सुन्दर उद्यान में रमण करते है वे महापुरुष धन्य हैं ||२||" गुण व्रत (३)
(६) (छठे व्रतका वर्णन )
अन्य व्रतोंके पालन करनेमे जो सहायता पहुँचाते है, उन्हें गुणवत
“ લાભ જેમ જેમ આછે થતા જાય છે, તેમ તેમ પરિગ્રહ અને આર આછા થતા જાય છે, સુખ વધતુ જાય છે અને કર્મોની નિજા થાય છે. (૧) બધા અનચેŕનુ મૂળ પરિગ્રહ છે જે એને ભાવપૂર્વક ત્યાગ કરીને ધરૂપી સુર ઉદ્યાનમાં રમણુ કરે છે, તે મહાપુરુષને ધન્ય છે” (૨)
शुशुवत (3)
(१) छठ्ठा धत्तनु पर्शन - (पहेतु शुशुव्रत)
અન્ય મતેનુ પાલન કરવામા જે સહાય કરે છે, તેને ગુણવ્રત રહે છે. ગુણવ્રત