________________
१८९
__ अगारधर्मसज्जीवनी टीका अ० १ ० ११ धर्म सप्तमट्टी
'स्यादवक्तत्यमेवे-ति विधि-निषेधौ च प्राप्य पञ्चमः (५)। 'स्थानास्त्येवे'ति केवल निषेध 'म्यादवक्तत्यमेवे'-ति योगपधेन विधिनिषेधौ च पाल्प्य पठः (६)। 'स्यादस्त्येवे-ति केवल विधि 'स्यानास्त्येवे'-ति केवल निषेध 'स्यादवक्तव्यमेवे'-ति योगपधेन विधिनिषेधौ च प्रकल्प्य सप्तमः (७)।
[ भङ्गाना स्पष्टीकरणम् ] तत्र-स्यात् कथञ्चित् परकीयद्रव्य क्षेत्र काल-भावानपेक्षतया केवल स्वकीय
(५) 'स्यादस्त्यवक्तव्यमेव सर्वम्, अर्थात् प्रत्येक पदार्थ अस्तित्ववान् होता हुआ अवक्तव्य है। यह भग, पहले और चौथे भगके सम्मेलनसे बना है, इसमे केवल विधि और युगपद् विधि-निषेध की विवक्षा है।
(६) 'स्यान्नास्त्यवक्तव्यमेव सर्वम्-अर्थात् प्रत्येक पदार्थ नास्तित्ववान् होता हुआ अवक्तव्य है। यह भग, दूसरे और चौथे भगके मिश्रणसे बना है । इसमे केवल निषेध और युगपद् विधि निषेध की विवाक्षा है।
(७) 'स्यादस्ति नास्ति-अवक्तव्यमेव सर्वम्'-प्रत्येक पदार्थ अस्ति त्ववान् तथा नास्तित्ववान होता हुआ अवक्तव्य है। यह भग तीसरे और चौथे भगको मिलानेसे बना है। इसमे क्रमशः विधि-निषेध और युगपद् विधि-निषेधकी विवक्षा है।
(सातो भगों का स्पष्टीकरण) (१) जप हम कहते हैं-'घडा है' तो घटविषयक द्रव्यादिचतुष्टय
(५) स्यादस्त्यवक्तव्यमेव सर्वम्-अर्थात प्रत्ये: पहा अस्तित्ववान् सपा સાથે અવકતવ્ય છે આ ભાગો પહેલા અને ચોથા ભાગાના સમેલનથી બન્યું છે, એમા કેવળ વિધિ અને યુગપ વિધિનિષેધની વિવક્ષા છે
(6) स्यान्नास्त्यवक्तव्यमेव सर्वम्-मयात् प्रत्ये: पार्थ नातियान डावा સાથે અવકતવ્ય છે આ ભાગે બીજા અને ચોથા ભાગના મિશ્રણથી બન્યા છે એમા કેવળ નિષેધ અને યુગપદ વિધિનિષેધની વિવાલા છે
(७) स्यादस्ति नास्ति-अवक्तव्यमेवसवम्-~-मर्थात् प्रत्ये पहा अस्तित्ववान् તથા નાસ્તિત્વવાન હવા સાથે અવક્તવ્ય છે આ ભાગે ત્રીજા અને ચોથા ભાગના મિશ્રણથી બને છે એમાં ક્રમશ વિધિનિષેધ અને યુગપદુ વિધિ-નિષેધની વિવાક્ષા છે
[सात सागानु २५टी ] (૧) જ્યારે આપણે કહીએ છીએ કે “ઘડે છે”, ત્યારે ઘવિષયક