________________
२०४
उपासकदशास्त्र (२-अणुनतम् -स्थूलमपारादपिरमणम् ) यूलमुसावायाओ, वेरमण बुचए वय यीय । एयपि सुहम धूल प्पमेयी दुप्पगार च ॥ १ ॥ पयलाइओवी पुट्टो, वयह-'ण पयलाइओमि' इय ज त ।
सुटुम धूल चले, पत्थुम्मि असचभासण णेय ॥ २ ॥ एतच्छाया च
" स्थूलमपापादाद्विरमणमुच्यते व्रत द्वितीयम् । एतदपि सूक्ष्म स्थूल प्रभेदतो द्विप्रकार च ॥१॥ नन्वेव सम्ल्पजहिंसामानपरित्यागेनाऽहिंसक्श्चेत्सभाति तदा कथमसी स्थू लानामेव माणिनामहिसक ,न ह्यसाविच्छया सूक्ष्मानपि माणिनो हिनस्ति तस्मादनन सर्वमाण्यहिंसकेन भाव्यमितीह मथमे व्रते स्यूल पद रिमर्थम् ? इति वेणु गृहस्थो हीच्च्यैव पृथिव्यादीन्युपभुक्ते तस्मात्सकल्पजाया मूक्ष्महिंसायानिस्ता न जातु शक्नोतीति प्रागुक्तमेवेति प्रथममणुव्रतम् ॥ १ ॥ निर्वाह होना असम्भव है और इन कार्यों में हिसा अनिवार्य हैअवश्य होती है।
शका-यदि सकल्पी हिसाका त्याग करनेसे ही हिंसाके त्यागी हो सकते है, तो श्रावकको स्थल प्राणियोकी हिंसाका त्यागी क्या कहते है ? वह इच्छापूर्वक तो सूक्ष्म प्राणियोंकी भी हिंसा नहीं करता, इसलिए स्थूल-सूक्ष्म सभी प्राणियोंकी हिंसाका त्यागी मानना चाहिए। फिर पहले व्रतमे 'स्यूल' पदकी क्या आवश्यकता थी?
समाधान-सुनो । गृहस्थ पृथ्वीकाय, हरितकाय आदिको इच्छा पूर्वक ही भोगता है, इसलिए वह सूक्ष्म सकल्पी हिसासे नहीं बच सकता । यह बात पहले कह चुके है ॥१॥
શ કા–જે સક૫જા હિસાનો ત્યાગ કરવાથી જ હિંસાના ત્યાગી શકાય છે, તે શ્રાવકને લ પ્રાણીઓની હિંસાનો ત્યાગી કેમ કહે છે ? ઈછાપૂર્વક સૂફમ પ્રાણીઓની પણ હિસા નથી કરતે, માટે સ્થલ સૂફમ પ્રાણીઓની હિંસાને ત્યાગી માને જોઈએ તે પછી પહેલા વ્રતમા “સ્કૂલ” પદની શી જરૂર હતી ?
સમાધાન-સાભળે ગૃહસ્થ–પૃથ્વીકાય, હરિતકાય આદિને ઈચ્છાપૂર્વક જ ભગવે છે, માટે તે સૂક્ષ્મ સ૫જા હિસાથી બચી શકતા નથી એ વાત પહેલા કહી ગયા છીએ ! ૧ |
१