________________
१६०
उपासकदशा
च मनसाऽपि न दुह्येत्, टिका तमाल विजयादिव्यसनानि च सर्वथा परिव जेत् " इत्यादि ॥
1
विशेषागार - ( श्रावक ) - धर्मस्वरूपम्
विशेषरूपस्तु- सम्यग्दर्शनाशुवतादिलक्षणस्तत्र सम्यग्दर्शन प्रशम - सवेगादि लक्षण आत्मपरिणामस्तत्यार्थश्रद्धान या नवाना जीवादितत्वाना देवगुरुधर्माणां च यथार्थस्वरूपेषु बुद्धिपूर्वक श्रद्धानमित्यर्थः, तत्र - जीवः = माग्न्यारयातस्वरूपः । पुण्यादयो मोक्षान्ता अपि प्रागेव व्याख्याता । अजीवश्च जीवव्यतिरिक्तः धर्मा स्तिकाया - ऽधर्मास्तिकायाऽऽकाशास्तिकाय- काल पुद्गलास्तिकायलक्षणस्तत्र धर्मा
१ - ' अगारधर्मः' इति भूतपूर्वेण (१६१ पृष्ठ गतेन) सम्बन्धः । करे, किसी को पति न करे, गुरु और धर्म के साथ द्रोह करनेकी इच्छा तक न करे, वीडी, तमाखु और भाग आदि व्यसनो का सर्वथा त्याग करे, इत्यादि ।
सामान्यरूप अगारधर्मग भगवान्ने इस प्रकार वर्णन किया है। अब विशेषरूप आगार - धर्मका वर्णन करते है-विशेषरूप - अगार ( श्रावक ) धर्म
सम्पद्र्शन और अणुव्रत आदिको विशेष आगार-धर्म कहते हैं । प्रशम सवेग-निर्वेद - अनुकम्पा आस्तिक्यरूप आत्म परिणामको, अथवा तत्त्वार्थके अर्थात् जीव आदि नौ तत्वोंके तथा सचे देव गुरु और धर्म के यथार्थबुद्धिपूर्वक श्रद्धानको सम्यग्दर्शन ( समकित ) कहते हैं ।
जीवनतत्त्वका व्याख्यान पहले कर चुके है, और पुण्यसे लेकर मोक्ष पर्यन्त तत्त्वोका स्वरूप भी पहले लिखा जा चुका है। रहा अव तत्त्व, सो, जीव न हो वह अजीव है। अजीव पाच हैं - (१) સામાન્યરૂપ અગારધ ૢ ભગવાને એ પ્રમાણે વર્ણન કર્યું છે. હવે વિશે--ષરૂપ અગારધર્માં વર્ણન કરે છે ——
विशेषइप-मगार (श्राव3) धर्म
સભ્યશ્ન અને અણુવ્રત આદિને વિશેષ અગારધમ કહે છે. પ્રશમસ વેગનિવે દ–અનુક પા–આસ્તિકયરૂ આત્મપરિણામને અથવા તત્ત્વાર્થીના અર્થાત્ જીવ આદિ નવ તત્ત્વા તથા સાચા દેવ ગુરૂ અને ધર્માંના યથાર્થ બુદ્ધિપૂર્વક શ્રદ્ધાને સમ્યગ્દર્શન (સમકિત ) કહે છે. જીવતત્ત્વનું વ્યાખ્યાન પહેલા કરી ગયા છીએ, અને પુણ્યથી મેક્ષ સુધીના તવેનુ મ્ભરૂપ પણ પહેલા લખી ગયા છીએ, બાકી રહ્યુ અજીવ તત્ત્વ,