________________
भंगारधर्मसञ्जीवनी टीका अ १ ११ धर्म श्रावकधर्मनिरूपणेदेवस्त्र १६५
तदुक्तम्---
"णिद्दोसो सजुत्तो, चउहिं णाणाहहिं अणतेहिं । लोयालोय जहट्टिय, सख्यणिदेसगो य जो होई ॥ १ ॥ एव पमाण-णय सियवाय प्पन्नावगो विगयराओ ।
अवि जो परमचाई सो देवो जेणसासणे वृत्तो ॥ २ ॥” इति ।
एतच्छाया च-
"निर्दोषः संयुक्तचतुर्भिर्ज्ञानादिभिरनन्तेः ।
लो कालो यथास्थित, - स्वरूपनिर्देशकच यो भवति ॥ १ ॥ एव प्रमाण नय स्याद्वाद ज्ञापन विगतरागः ।
จ
अपि यः परमत्यागी, स देवो जैनशासने उक्तः ॥ २ ॥” इति । तन- दीपाः दानान्तरायादयोऽष्टादश मत्कृता-तत्त्वप्रदीपा दवसेयाः। ज्ञाना धनन्तचतुष्टय चानन्तज्ञानानन्तदर्शनानन्तसुखानन्तवीर्यरूपम् । लोकालोको चपा
१ - जन्तराया दानलाभ, वीर्यभोगोपभोगगा । हास्यं रत्यरती भीति, र्जुगुप्सा शोक एव च ॥ २॥ कामो मिथ्यात्वमज्ञान, निद्रा चानिरतिस्तथा । रागद्रे पौ प्रभुप्रोक्ता, दोपा अष्टादश त्वमी ||२||" इति ।
प्ररूपणा करने वाला हो, वीतराग और त्यागी हो वही सच्चा देव है । कहा भी है
" जो निर्दोष, अनन्त चतुष्टयसे युक्त, लोकालोकके यथार्थ स्वरूप का प्ररूपक, प्रमाण नय स्याद्वादका उपदेशक, वीतराग और परम त्यागी हो, वही जैन शासनमे देव माना गया है || २ || "
यहा दोपसे दानान्तराय आदि अठारह दोषोंका ग्रहण है । उनका कथन मेरे द्वारा निर्मित 'तत्वप्रदीप' नामक ग्रन्थमे देखना चाहिए । अनन्तचतुष्टयका अर्थ अनन्त ज्ञान, अनन्त दर्शन, अनन्त सुम और अनन्त वीर्य हे । लोक और अलोकका स्वरूप पहले बता चुके है । વીતરાગ અને ત્યાગી હાય તે સાચા દેવ છે કહ્યુ છે કે— “જે નિદોષ, અન ત ચતુષ્ટથી યુકત, લેાકાલેાકના ચથા સ્વરૂપને પ્રરૂપક, પ્રમાણ નય સ્યાદ્વાદના ઉપદેશક, વીતરાગ અને પરમત્યાગી તેને જૈનશાસનમા દેવ मानेसो छे (१)
અહીં દ્વેષથી દાનાન્તરાય િ મારા स्थेला 'तत्व प्रदीप' નામના
અનત જ્ઞાન, મન તદન, અનત સુખ અને
અઢાર ઢાષાનુ ગ્રહણ એનુ કયન ગ્રંથમા જોવુ અનત ચતુષ્ટયનો અ અનત શક્તિ છે લેાક અને અલેાકનું