________________
उपासना
-
. [ धर्मकथामूलम् ] सन्धाओ राइमोयणाओ वेरमण । अयमाउसो ! अणगारसामाए भम्मे पण्बवे, एयस्य धम्मस्स सिक्खाए उवहिए निग्गधे वा निग्गथी वा विहरमाणे आणार आराहए भवति ॥
[ धर्मक्याछाया ] अयमायुप्मन् ! अनगारसामयिको धर्म , प्राप्त , एतस्य धर्मस्य शिक्षायामुपस्थितो निर्ग्रन्यो वा निर्ग्रन्थी वा विहरमाण आज्ञाया आराधको भवति । .. अदनादाना=न दत्तमदत्त देवगुरु भृप गाथापति साधर्मिफेरननुज्ञात तस्याऽऽदा नग्रहण तस्मात् ॥३॥ मैथुनाव-मिथुनेनन्त्रीपुसाभ्या निवृत्त कर्म मैथुन काम क्रीडालक्षण तस्मात् । ४। परिग्रहाव-परिम्सर्वतोभावेन गृह्यतेज-मजरा मरणादिजनितेश्वैःष्टयत आत्मानेनेति, परिगृह्यतेसमृई वीबियत इति वा परिग्रहः धर्मोपकरणभिन्न सर्व मित्यर्थस्तरमात्।५। रात्रिभोजना=रात्रौ भोजन -रात्रिभोजन तस्मात् । ६ ।। अयम्-उपर्युक्तःसर्वविधप्राणातिपातविरमणादिलक्षण, आयुष्मन् !हे चिरजीविन् ! अनगारसामयिक =अनगाराणा साधूना समयसिद्धान्ते, यद्वा आचारे भवः, धर्मः प्रज्ञप्त' प्रणीत । एतस्य उक्तलक्षणस्य धर्मस्य मृषावादसे निवृत्त हो जाना (२), तीन करण तीन योगसे देव, गुरु राजा, गाधापति और साधर्मीके द्वारा न दिये हुए पदार्थको ग्रहण कर नेरूप अदत्तादानसे विरत हो जाना (३), तीन करण तीन योगस मैथुनसे निवृत्त हो जाना (४), जिसके निमित्तसे आत्मा जन्म जरा मरणादि दुखोसे व्याप्त होता है, अथवा जिसको जीव ममत्व परिणाम के द्वारा ग्रहण करता है उसे परिग्रह कहते है। धर्मके उपकरणांक अतिरिक्त सब पदार्थ परिग्रह है। उस परिग्रहसे तीन करण तीन योगस निवृत्त हो जाना (५), तीन करण तीन योगसे रात्रि भोजनसे विरत हो जाना (६), यह सब अनगारधर्म भगवान्ने प्रतिपादन किया है। ત્રણ વેગે દેવ, ગુરૂ, રાજા ગાથાપાંત અને સાધીદાર ને અપાયેલા પદાર્થનું ગ્રહણ કરવું એવા અદત્તાદાનથી વિરત થવુ (૩) ત્રણ કરણ ત્રણ ગે મેથુનથી નિવૃત્ત થયું (૪ો, જેના નિમિત્તથી આમાં જન્મ જરા મરશાદિ દુખેથી વ્યાપ્ત થાય છે, અથવા
ને જીવ મમત્વપરિણામે કરીને ગ્રહણ કરે છે. તેને પરિગ્રહ કહે છે ધર્મના કર સિવાયના બધા પદાર્થો પરિગ્રહ છે એ પરિગ્રહથી ત્રણ કરશું ત્રણ ચાને ન થઈ જવું (પ), ત્રણ કરણ ત્રણ રાત્રિભેજનથી વિરત થવું (૬) એ બધે અનગાર ધર્મ ભગવાને પ્રતિપાદિત કર્યો છે જે સાધુ શ્રા સાથ્વી એ ભગવતિ પર્મગ્ર wથત જ