________________
-
__ अगारधर्मसञ्जीवनी टीका ११ सू. ११ धर्म० सुचीर्णकर्मादिस्वरूपवर्णनम् १२९
. [ धर्मकथामूलम् ]. मुचिण्णफलाभवति, दुचिण्णा कम्मा दुचिण्णफेला भवति।फुसइ पुण्णपावे । पञ्चायति जीवा । मफले कल्लाण पावए ।
[ धर्मकथाजाया ]] मुचीर्णानि कर्माणि सुवीर्णफलानि भवन्ति, दुधीर्णानि कर्माणि दुश्वीर्णफलानि भवन्ति स्पृशति पुण्य-मापे। प्रत्याया(य)न्ति जीवा । सफले कल्याण पापके । जीवोऽजीवत्वेऽजीव.' इत्यादि । सर्व नास्तीति- अजीवत्वेऽजीवोऽपटत्वेऽपट.' इत्येवरूपो भावो नास्तिभावस्तम् । मुचीर्णानि-नु-प्रशस्ततया सपादितानि, क
र्माणि दानादीनि, सुचीर्णफलानि-मुचीर्ण फल येपा तानि-मुचरितमूलकत्वात्पु. ण्यकर्मवन्धादिफलचन्तीत्यर्थ । दुवीर्णानि-कुत्सितानीत्यर्थः,दुचीर्णफलानि-कुत्सितफलवन्ति । स्पृशतिम्ब नाति । के ' इत्याह-पुण्य-पापे इति, पुण्य च पाप चेति ते अर्थाच्छुमतदितरक्रियाभिम्तत्र शुभक्रियाभिः पुण्यमशुभक्रियाभिश्च पाप वध्नातीति यथासरय समन्वयो विषय ।
ननु जीवस्य शरीरेण सहैव नागात्कः पुण्य पापे स्पृशतीति चेत्न गह-पत्या इति प्रत्यायान्ति-पुनरुद्भवन्ति जीवा =मागिन , सर्व एव जीवा मृत्वा मृत्वा पुनरुत्पधन्ते न तु भस्मान्तमेव सर्वमिति भावः एतेनहोने पर अजीव है' इत्यादि । अजोवत्वे अजीव , अपटत्वेऽपटः' इस प्रकारके भावकों नाम्तिभाव कहते हैं।
प्रशस्त रूपसे सपादित कर्म अर्थात् दान आदि शुभकर्म शुभ फल देनेवाले होते हैं और दुष्कर्म दुप्फल देनेवाले होते हैं । शुभक्रियाओंसे पुण्य वधता है और अशुभक्रियाओसे पापकर्म यधता है ।
शका-शरीरके साथ जीवका भी नाश हा जाता है, फिर पुण्य-पापका कौन बाधता है ?
ममाधान-समस्त जीव पुन -पुन जन्म-मरण करते हैं, 'अजीवत्वे अजीद अपटत्वे-अपट में प्रधान सावने नस्तमा ३ छ
પ્રશન્તરૂપ સ પાદિત કમ અર્થાત્ દાન આદિ શુભકર્મ શુભફળ દેનારા હેય છે અને દુષ્કર્મ દુષ્કળ દેનારા હોય છે શુક્રિયાઓથી પુય બધાય છે અને અશ્રુમક્રિયાએ પાપકમ બધાય છે
શકા–શરીરની સાથે જીવને પણ નાશ થઈ જાય છે, તો પછી પુયપાપ ना छे ? સમાધાન-બધા જ પુન પુન જન્મ મરણ કરે છે, શરીરની સાથે