________________
अगारधर्मसञ्जीवनी टीका अ १ सू.११ धर्म० प्राणातिपातादिस्वरूपवर्णनम् १२३
[धर्मकथामूलम् ] मुसावाए, अदिण्णादाणे, मेहुणे, परिग्गहे। अत्थि कोहे, माणे, माया,
[ धर्मस्थाछाया ] पातः, मृपावादः, अदत्तदान, मैथुन, परिग्रहः। अस्ति-क्रोधः, मान, माया, च्याऽगच्छन् लोकाग्रमिति, तथा चरमशरीरतस्ततीयभागन्यूना जघन्यतोऽष्टाङ्ग लाधिकरत्निप्रमाणाः,मध्यमतश्चतुर्हस्ताधिकपोडपरत्निप्रमाणाः, उत्कृष्टतो द्वात्रिंश दङ्गलसमधिकत्रयस्त्रिशदुत्तरशतत्रयधनुः-परिमिता. । परिनिर्वाण-निःशेषतः सकलकर्मक्षयजन्यमात्यन्तिक सुखम् । परिनिवृता अपुनरारत्या सकलसन्तापकलापपरिवर्जिता।
प्राणातिपातपाणाउच्छवास निश्वासादयस्तेपामतिपात पाणिभ्यो. वियोजनः पाणिहिंसनमिति यावत्, तदुक्तम्
"पञ्चन्द्रियाणि विविध बल च,
उच्छ्वामनिःश्वासमयान्यदायुः। प्राणा दशैतेभगवद्भिरुक्ता-,
स्तेपा वियोजीकरण तु हिंसा ॥१॥” इति रहित होकर जो लोकके अग्र भागमे प्राप्त हो चुके है उन्हे सिद्ध कहते है। वे सिद्ध चरम शरीरसे तृतीयभाग-हीन, जघन्य एकहायआठ अगुल अधिक एक रत्नि अवगाहनावाले, तथा उत्कृष्ट बत्तीस अगुल अधिक तीनसौ तेतीस धनुप अवगाहनावाले होते है। समस्त कर्मोके सर्वथा क्षयसे उत्पन्न होनेवाले आत्यान्तिक सुखको परिनिर्वाण कहते है। पुनरागमनसे तथा ससार सम्बन्धी समस्त सतापके सम्हसे रहित जो हो उन्हे परिनिवृत कहते है ॥
उच्छ्वास निःश्वास आदि प्राणोका अतिपात-प्राणीसे वियोग करना-प्राणातिपात या हिसा है। कहा भी हैભાગને પ્રાપ્ત થઇ ચૂકયા છે તેને સિદ્ધ કહે છે એ સિદ્ધ ચરમ શરીરથી તૃતીય ભાગહીન, જઘન્ય આઠ આગળ અધિક એક રનિ અવગાહનાવાળા, તથા ઉત્કૃષ્ટ બત્રીસ આગળ અધિક ત્રણસે તેત્રીસ ધનુષ અવગાહનાવાળા હોય છે બધા કમૉન સર્વથા ક્ષયથી ઉત્પન્ન આત્યંતિક સુખને પરિનિર્વાણ કહે છે પુનરાગમનથી તથા સસારસ બધી બધા સતાપના સમૂહથી રહિત જે હોય તેને પરિનિર્વત કહે છે
ઉરહવાસ નિ શ્વાસ આદિ પ્રણેને અતિપાત-પ્રાણથી વિદ્યાગ કરવો એ, પ્રાણાતિપાત અથવા હિંસા એ કહ્યુ છે કે