________________
अगारधर्मसञ्जीवनी टीका अ० १ सू० ११ धर्म० रागादिस्वरूपवर्णनम् १२५ माया = मायामोहनीयो जीवस्य वञ्चनपरिणतिविशेषः- स्वपरव्यामोहोत्पादकमा - चरणमिति यावत् । लोभः = लोभमकृत्युदयवशाद्द्रव्याद्यभिलापलक्षणो जीवस्य परिणामविशेष: ' या ' दिति अत्रत्येन 'जाव' - शब्देन - "रागे, दोसे, क्लहे, अभक्खाणे, पेमुण्णे, परपरिवाए, रई, अरई, माया मोसे, मिच्छादसणस " एपा सग्रहो योद्धव्यस्त - 'रागो, छेपः, कलहः, अभ्याख्यान पैशुन्य, परपरिवादो, रतिररतिर्मायामृपा मिथ्यादर्शनशल्यमितिच्छाया । एतद्वयाख्या च-रागः = रज्यत आत्माऽनेनेति पुत्रकनाद्यभिष्वङ्ग परिणामविशेष, स च यद्यपि द्विविधः प्रशम्तोऽप्रशस्तथ, तत्र प्रशस्तो देवगुरुधर्मविषयक, अनुकम्पादानादिविषयकथ, अमशस्तस्तु कादिविषयक, तथाचोक्तम्
उदयसे उत्पन्न होनेवाले वञ्चना ( ठगाई) रूप आत्मा के परिणामको माया कहते है, अर्थात् स्व परमे व्यामोह पैदा करनेवाला आत्माका आचरणविशेष माया कहलाती है । लोभ प्रकृति के उदयसे होनेवाले द्रव्य आटिकी अभिलापारूप आत्मपरिणामको लोभ कहते हैं ।
यहा जो 'जाब' (यावत् ) शब्द है उससे राग, द्वेष, कलह, अभ्यारयान, पैशुन्य, परपरिवाद, रनि अरति, माया मृपा मिथ्यादर्शनशल्यका ग्रहण करना चाहिए।
आत्मा जिससे रक्त-अनुरञ्जित हो वह राग है अर्थात् आत्माके मूर्च्छारूपी परिणामको राग कहते हैं। राग दो प्रकारका है - एक प्रशस्त दूसरा अप्रशस्त, देव, गुरु, धर्मके विषयमे अथवा अनुकम्पादान आदिके विषय मे होनेवाला राग प्रशस्त राग है, और स्त्रीआदिविषयक राग अप्रशस्त राग है । कहा भी है
પરિણામને માયા કહે છે, અર્થાત્ —પરમા વ્યામેાહુ પેદા કરનારા આચરણવશેષને માયા કહે જે લાભપ્રકૃતિના ઉદયથી બનારા અભિલાષારૂપ આત્મપરિણામને લેાભ કહે છે
અભ્યા
साड़ी ने 'लव' (यावत् ) शब्द छे, तेथी राग, द्वेष उस, म्यान, येशुन्य, परयविवाह रति-भरति, भाया- भृषा, मिथ्यादर्शनशयनुग्रड ४२वु આત્મા જેનાથી રક્ત-અનુરજિત થાય, તે રાગ છે અર્થાત્ આત્માના મૂર્છારૂપ પરિણામને રાગ કહે છે રાગ બે પ્રકારના છે. એક પ્રશમ્ત અને ખીજે અપ્રશસ્ત દેવ ગુરુ ધર્મના વિષયમાં અથવા અનુક પા—દાન આદિના વિષયમા થત રાગ પ્રશસ્ત રાગ છે, અને શ્રી આદિ વિષયક રાગ અપ્રશસ્ત રાગ છે, કહ્યુ છે કે
આત્માના દ્રવ્ય આદિની