________________
अगारधर्मसञ्जीवनी टीका अ १ सु १० आनन्दगाथापतिवर्णनम्
१०५
मूल्म्—तए णं से आणदे गाहावर्ड इमीसे कहाए लट्टे समाणे, “एव खलु समणे जाव विहरड, तं महाफलं गच्छामि गं जाव पज्जुवासामि" एव सपेहेइ, संपेहित्ता पहाए, सुद्धप्पावे साइ मंगलाई वत्थाइ पवरपरिहिए अप्पमहग्घाभरणालकियसरीरे सयाओ गिहाओ पडिनिक्खमड, पडिनिक्खमित्ता सकोरेंटमलदामेण छत्तेण धरिजमाणेण मणुस्वग्गुरापरिक्खिते पायविहारचाणं वाणियगामं नयरं मज्झं-मज्ज्ञेण निगच्छड, निगच्छित्ता जेणामेव दूइपलासे चेइए, जेणेव समणे भगव महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिण करेइ, करिता वदइ नमसइ जाव पज्जुवासइ ॥ १० ॥
छाया-ततः खलु स आनन्दो गाथापतिरस्या कथायालार्थ' सन, - " एव खलु श्रमणो यात्रद्विहरति, तन्महत्फल गच्छामि खलु यावत् पर्युपासे' एव सप्रेक्षते,
" जो परमत्यागी वीतरागकी सावद्य पूजा करता है ।
वह अविवेकी बहुत काल तक ससार में भटकता है ॥१॥" अतः कपोलकल्पित इस अत्यन्त निस्सार कथन को रहने दीजिए ||०||९||
मूल का अर्थ- 'तर ण से आणदे' इत्यादि ॥१०॥
जन आनन्द गायापतिको ज्ञात हुआ कि राजा जितशत्रु भगवान् की पर्युपासना कर रहा है तब उसने इस बात को समझ कर सोचाश्रमण भगवान् महावीर यावत् विचर रहे हैं अर्थात् ममवसृत “ જે પરમત્યાગી વાનગની સાવદ્ય પૂજા કરે છે તે વિવેકી ઘણા કાલ સુધી નનામા ભટકે છે”
માટે તે અત્યત નિ સાર અને કપેાલકલ્પિત કથનને રહેવા દેં (સૂ ) भूझना अर्थ - तए ण से आगदे त्याहि (१०)
જ્યારે આનદ ગચાપતિને ખબર પડી કે નાજા જિતશત્રુ ભગવાનની પ પાસના કરી રહ્યો છે, ત્યારે તણે મનમા એ પ્રમાણેં વિચાર્યું શ્રમણ ભગવાન મહાવીર