________________
११०
उपासक दशाम
J
तया युक्तमिति सर्वथापिशिष्टज्ञानवन्तमित्यर्थः, एतद्वयाख्या च सविस्तरमग्रे वक्ष्यते, विनयेन = प्रतिपत्तिविशेषेण पर्युपासे सेवे, एवम् अनयोक्तरीत्या समेक्षते = पर्यालोचयति समेक्ष्य पर्यालोच्य स्नातः = कृतस्नानः, शुद्धात्मा=निर्मलान्तःकरण, वेश्यानि भवेशयोग्यानीत्यर्थ । 'शुद्धमवेश्यानि' इतिच्छायाक्षे तु शूद्रानि च तानि प्रवेश्यानि=प्रवेश योग्यानीत्यर्थः, 'पावेसाई' इत्यत्र दीर्घरवा स्वात्, मङ्गलानि=शुभसूचकानि खाणि वासांसि प्रवरपरिधितः =परमुत्कृष्ट यथा स्यात्तथा यथोचितमिति यावत् परिहितः परिहितवान् वसान इति यावत्, यद्वा प्राकृते 'पवर' इति द्वितीयवचनान्त तस्य माराणि श्रानीत्यर्थः, अत्र क्त' प्रत्ययो पाहुल कात्कर्त्तरि, अल्पमहार्घाभरणालट्रकृतशरीर = पानि=स्तो भारवन्ति, महार्घाणि= हुमृल्यानि यानि आभरणानि भूषणानि तैरल्पकृत = भूषित शरीर यस्य येन वा सः स्वतः स्वकीयात्, गृहतः गृहात् प्रतिनिष्क्रामति= निर्गच्छति, प्रतिनिष्क्रम्य = निर्गत्य, सक्कुरण्टमाल्यदाना=सकुरण्टानि पीतवर्णकुरण्टमज्ज्ञ ( 'हजारा' इति प्रसिद्ध ) पुष्पयुक्तानि माल्यदामानिमाला यत्र तेन, छत्रेण= आतपत्रेण, त्रियमाणेन भृत्य करतो गृह्यमाणेन, अनोपलक्षणे तृतीया, तस्मादुआराध्यदेव और (चेइय) विशिष्ट ज्ञानवान् (भगवान्) की मै विनय पूर्वक पर्युपासना (सेवा) करूँ ।"
गाथापति आनन्द ने इस प्रकार का विचार किया । विचार करने के बाद उसने स्नान किया और निर्मल अन्त. करण होकर उसने सभा मे पहनने योग्य शुद्ध, यथोचित मंगल-सूचक वस्त्र धारण किए । थोडे भार वाले किन्तु बहुतमूल्य भूषणोंसे शरीरको भूषित किया और अपने गृहसे निकला | निकल कर कुरण्ट (हजारा) के फूलों की माला सहित और नौकरके हाथ में थमे हुए छत्रसे युक्त होकर, जन ममुदाय मायववाजा होवाथी (मंगल) भगव३य, (देवय) माराध्य देव राने (चेइय) * વિશિષ્ટ જ્ઞાનવાનું (ભગવાન) ની હું વિનયપૂર્વક પ પાસના (સેવા) કરૂ ગાથાતિ માનદ્દે આ પ્રમાણ વિચાર કર્યો પછી તેણે સ્નાન કર્યું અને અત કરણને નિર્દેળ કરીને તેણે સભામા પહેરવા લાગ્ય શુદ્ધ, યથાથત મગળ સૂચક વસ્ત્ર ધારણ કર્યાં થાડા ભારવાળા પરન્તુ મૂલ્યવાન ભૂષણાથી તેણે શરીરને ભૂષિત કર્યું. અને પછી તે પોતાને ઘેરથી નીકળ્યે નાંકળીને કુર ટના ફૂલની માલા સહિત અને નાકના હાથમા ધારણ કરાયેલા છત્રથી યુક્ત થઈ,
23
१ ' तत्र साधु' - रिति यत्प्रत्यय |
चैत्य' शब्दकी विस्तृत व्याख्या आगे - ( अन्नउत्थियपरिग्गहियाइ अरिeasers at ) इसकी व्याख्यामें की जायगी।
यागण ( अन्नउत्थियपरिग्ाहियाइ अरिह -
* ચૈત્ય શબ્દની વિસ્તૃત વ્યાખ્યા इयाइ वा ) सेनी व्यायाम स्वामी यावरी