________________
__ अगारसम्जीवनी टीका अ० १ सू० ३ वाणिजग्रामनगरादिवर्णनम् ६७ रस्स वहिया उत्तरपुरस्थिमे दिसीभाए दूइपलासए नाम चेइए।
तत्थ णं वाणियगामे नयरे जियसत्तूराया होत्था वण्णओ । तत्थ ___णं वाणियगामे आणंदे नाम गाहोवई परिवसइ, अट्टे जाव अपरिभूए ॥३॥
छाया-एव खलु जम्बूः तस्मिन् काले तस्मिन् समये वाणिजग्राम नाम नगरमासीत् , वर्णकः । तस्माद्वाणिजग्रामानगराद्वहिरुत्तरपोरस्त्ये दिग्भागे तिपलाशक नाम चैत्यम् । तत्र खलु वाणिजग्रामे नगरे जितशत्रू राजाऽभवत् वर्णकः । तत्र खलु वाणिजग्रामे आनन्दो नाम गाथापति परिवसति, आढयो यावत् अपरिभूतः॥३॥
टीका-'एव खलु जम्मूः ! तेण कालेण तेण समएण' व्याख्यातेय सप्तपदी। 'वाणिये-' ति वाणिजाना त्रैश्यानां व्यापारकुशलानामिति यावत्, ग्राम इति आर्य सुधर्मा स्वामी 'ए' इत्यादि कहकर उत्तर देते है
(मूल का अर्थ) हेजम्बू ! उस काल और उस समय मे वाणिजग्राम नामक नगर था। (वर्णक-उसका वर्णन अन्य स्थानसे समझ लेना) उस वाणिजग्राम नगर के बाहर, उत्तर पूर्व दिशा के भाग (ईशान-कोण) मे दूतिपलाशक नाम चैत्य था। उस वाणिजग्राम नगर मे जितशत्र राजा था। (वर्णक-राजा का वर्णन अन्य स्थानसे ममझ लेना) उस वाणिजग्राम नगर मे आनन्द नामक गाथापति निवास करता था। वह आढय (सपन्न) और (यावत् ) अपरिभृत (माननीय ) या।
(टीका का अर्थ ) हेजम्बु । उस कालमे और उस समयमे वाणिज-ग्राम नामक नगर माय सुधा स्वामी उत्तर मापे - 'एव' त्या
મૂળનો અર્થ છે જબૂતે કાળે અને તે સમયે વાણિજગ્રામ નામનું નગર હતુ (વર્ણક-એનું વર્ણન અન્ય સ્થાનેથી સમજવું) એ વણિજગ્રામ નગરની બહાર ઉત્તર-પૂર્વ દિશાના ભાગમાં (ા કેણમા) પ્રતિષલાશક નામનું ચિત્ય હતુ એ વણિજગ્રામ નગરમાં જિતશત્રુ નામે રાજા હતા (વક–રાજાનું વર્ણન અન્ય સ્થાનેથી સમજી લેવું) એ વણિજગ્રામ નગરમાં આનદ નામે ગાથાપતિ નિવાસ ४२ते ते ते मादय (स पन्न) भने ( यावत् ) अरिभूत ( भाननीय ) &
टीना अथ જબૂ' તે કાળે અને તે સમયે વણિજગ્રામ નામે નગર હતુ ષષ્ઠી તપુરૂષ સમાસથી વાણિજે અર્થાત વચ્ચેનું ગ્રામ-વાણિજશ્ચમ કહેવાય છે પરંતુ