________________
अगारसञ्जीवनी टीका अ० १ ० ५ आनन्दगाथापतिवर्णनम्
तोय यद्दीयते, यथा दुग्ध घृत तैल प्रभृति, परिच्छेय च प्रत्यभतो निकपादिपरीक्षया यदीयते, यथा मणि मुक्ता प्रचालाऽऽभरणादि । ' सार्थवाहाना ' - मित्यत्र 'कृत्याना कर्त्तरि वे' ति कर्त्तरि पष्ठी, अग्रेतनम्य 'आमच्छनीय परिमच्छनीयः' इत्यनीयरमत्ययस्य योगात्, ततथ राजभिरीश्वरैस्तल व रैमडम्बिके: ( माण्डविकै ) कौटुम्बिकैरभ्यैः श्रष्टिभि सेनापतिभिः सार्थवाहैथेत्येव व्याख्यातव्यम् । बहुपु = प्रचुरेषु, जम्य सर्वैरेव सप्तम्यन्तै सम्बन्ध | कार्येषु = +व्येषु प्रयोजनेष्विति यावत्, कारणेषु=कार्यजातसम्पादकहेतुषु । मन्त्रेषु = कर्त्तव्यनिश्चयार्थं गुप्तविचारेषु | कुटुम्नेषु–वान्यवेषु । गुह्येषु = जना गोपनीयेषु व्यवहारेषु । रहस्येषु = रहसि = एकाते भवा रहस्यास्तेषु प्रच्छन्नव्यवहारेष्विति यावत् । निवयेषु पूर्णनिर्णयेषु । व्यवहारे ==पवहारष्टव्येषु यद्वा बान्धवादिसमाचरितलो+विपरीतादिक्रियामायश्चितेषु, विषयसप्तम्या 'एतेषु विषये' इत्यर्थ' । आईपत् सकृदिति यावत् प्रच्छनीय जौ, नमक, शकर आदि । सरावा जेटे बर्तन आदिसे नाप कर जिमका लेन-देन होता है उसे मेय कहते हैं, जैसे दूध घी तैल आदि । सामने कमौटी आदि पर परीक्षा करके जिसका लेन-देन होता है उसे परिच्छेद्य कहते है, जैसे मणि, मोती, मृगा गहना आदि ।
आनन्द गायापति, उन राजा, ईश्वर आदिके द्वारा बहुत से कार्यों में, कार्य को सिद्ध करनेके उपायों में, कर्त्तव्यको निश्चित करनेके गुप्त विचारों में, बाधवों में, लज्जा के कारण गुप्त रखेजानेवाले विषयो में, एकान्त में होनेवाले कार्यों में, पूर्ण निश्चयों में, व्यवहार के लिए पूछेजाने योग्य कार्यों में, अथवा बान्धवों द्वारा किये गये लोकाचारसे विपरीत कार्योंके प्रायश्चित्तों (दडों) में, अर्थात् उल्लिखित सब मामलो में एकचार પાલી કે પવાલુ જેવા માપના વાસણથી માપીને જેની લેણ-દેણુ કરવામા આવે છે તેને મેય કહે છે, જેમકે દૂધ, ઘી, તેલ વગેરે કસેાટી આદિથી પરીક્ષા કરીને જેની લેણુદેથે કર્વામા આવે છે તેને પરિચ્છેદ્ય કહે છે, જેમકે ણુ, મેાતી, પરવાળા, ધરેણુ વગેરે
આનદ ગાથાતિને, એ રાજા, ઇશ્વર આદિ તરફથી ઘણા કાર્યોંમા, કાનિ સિદ્ધ કરવા માટેના ઉપાયામા, કર્તવ્યને નિશ્ચિત કરવાના ગુખ્ત વિચારામા, માધવેામા, લજ્જાને કારણે ગુપ્ત રાખવામા બાવતા વિષયામા, એકાતમા કરવામાં આવતા કાર્યોમા, પૂર્ણ નિશ્ચયેમા, વ્યહારને માટે પૂછવા યેાગ્ય કાર્યોમાં, અથવા આધવા તરફથી કરવામા આવતા લેાકાચારથી વિપરીત કાર્યાંના પ્રાયશ્ચિત્તો (૪૩)માં
७७