________________
६४
उपासकशा
मूलम्
-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया । कूणिए राया जहा तहा जियसत निंग्गच्छइ । निग्गच्छित्ता जाव पज्जुवासइ ॥ ९ ॥
छाया - तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावत्सममटत । परिपन्निर्गता, कृणिको राजा यथा तथा जितशत्रुनिर्गच्छति । निर्गत्य यावत् पर्युपास्ते ॥ ९ ॥
टीका- ' तस्मि ' निति- 'नस्मिन् काले तस्मिन् समये श्रमणो भगवान महापीरो यावन्मत्रसृत. ' एपा व्याख्या भामहोध्या । 'परी'- ति परि सर्वतोभावेन सीदन्ति - उपविशन्ति गच्छन्ति वा जना यस्या सा परिपत्= सभा, यद्यपि परिष कोल्लाक सन्निवेशमें आनन्द गाधापति के बहुतसे मित्र आदि निवास करते थे । वे सब आढच दीप्त आदि पूर्वोक्त विशेषणों से विशिष्ट थे ||८||
मूल का अर्थ 'तेण कालेन' इत्यादि ॥९॥
उस काल उस समय में श्रमण भगवान् महावीर पधारे । परिषद् (सभा) निकली, राजा कृणिक की तरह जितशत्रु राजा निकला | निकल कर यावत् पर्युपासना की ॥ ९ ॥
(टीकाका अर्थ) 'समणे भगव महावीरे जाव समोसरिए' इन पदोंका अर्थ पहले की तरह समझना चाहिए । मनुष्य चारों ओर से जिसमें उप स्थित होते हैं या जाते हैं उसे परिषत् (सभा) कहते हैं । 'परिषद्' शब्द से १- (पूर्वोक्त) देखो आनन्दके विशेषण |
કેટલાક સન્નિવેશમા આનદ ગાથાતિના ઘણા મિત્રા વગેરે વસતા હતા તે બધા આઢય ડીસ આદિ પૂકિત વિશેષણૈાથી વિશિષ્ટ હતા (૮) भूजना अर्थ-तेण कालेन छत्याहि (E)
એ કાળ એ સમયે શ્રમણ ભગવાન મહાવીર પધાર્યાં પરિષદ્ (સભા) નીકળી રાજા કૂણિકની પેઠે જિતશત્રુ રાજા નીકળ્યા નીકળીને યાવત પર્યું પાસના કરી (૯) ટીકાના અ 'समणे भगव महावोरे जाव समासरिए मे સમજવા જેમા ચારે બાજુએથી મનુષ્યે તેને પરિષત (સભા) કહે છે ‘પરિષદ્' * જીએ આનના વિશેષજ્ઞે
पहोना અ પહેલાની પેઠે એકઠા થાય છે અથવા જાય છે શબ્દથી જો કે કોઈ સ્થાનના જ
માધ