________________
अगारधर्मसञ्जीवनी टीका अ. १ मृ७-८ कोल्लाकसन्निवेशवर्णनम्
?
मित्र=मग्वा सर्वदा निर्व्यभिचारिहितोपदेष्टेत्यर्थ, ज्ञातिः=समानाचारविचारसयुक्तस्वजातिवर्ग, निजक: = मातापितापुत्रात्रादि स्वजनः = भ्रातृ-पितृव्य-मातुलादि, सम्बन्धी=श्ववर जामातृ श्यालादिः, परिजनोऽमात्य भूत्य दास दास्यादिः मित्रादिपरिजनान्तस्य कर्मारय, जात्यभिप्रायेण चैकवचनम् | मित्रादीना रमणमुक्तश्च
"मित्त सयेगव, हियमुनसिड प्पिय च त्रितणोड । तृल्लायारविपारी, सजाइग्गो य सम्मया णाई || १ || माया पिउ पुताई, णियगो, सयगो पिउच भायाई । सधी ससुरार्ट, दासाई, परिजणी ॥ ॥” इति ।
एतच्च्याच - "मित्र सदैक्रूप हितमुपदिशति प्रिय च वितनोति । तुल्या चारविचारी, स्वजातिवर्गश्च सम्मता ज्ञातिः ॥१॥ माता- पितृ पुनादिर्निजकः, स्व जनः पितृव्यभ्रात्रादिः । सवन्धी श्वशुराविर्दासादि परिजनो ज्ञेय ||२||" इति ॥८॥
•
सदा सर्वदा एकान्त हितका उपदेश देनेवाले सग्वाको मित्र कहते है । समान आचार विचार वाले जाति समूहको ज्ञाति कहते है, माता, पिता, पुत्र, कलत्र प्रभृतिको निजक कहते हैं । माई, काका, मामा, आदिको स्वजन कहते है । ससुर, जमाई (दामाद), माले, बहनोई आदिको सम्वन्धी कहते है । मन्त्री, नौकर, दास, दासी आदिको परिजन कहते है । मित्र जादिके लक्षणों के विषय में और भी कहा है
"मित्र वह है जो सदा हितकी बात बनाना है और सदा हित ही करना है । ममान आचार विचार वाले स्वजातिवर्गको ज्ञाति, माता पिता पुत्र आदिको निजक, काका भाई आदिको स्वजन, ससुर आदि - को सम्बन्धी और दाम आदिको परिजन कहते हैं ॥१-२॥"
મદા-સર્વાંદા એટાહિતના ઉપદેશ આપનાર સખને મિત્ર હે છે સમાન માચા-વિચામ્બાળા તિ–સમૂહને જ્ઞાતિ કહે છે માતા, પિતા પુત્ર કલન્ન વગેન निगड आहे हे, लाई अा, भाभा, महिने स्वन आहे हे असून, भाई भाषा, મનેવી વગેરેને ન બધી કહે છે મંત્રી ને-૨, દામ, દામી વગેરેને જિન કહે છે મિત્ર અાદિના લક્ષણે, વિષે કહ્યુ છે કે—
મિત્ર એ છે જે જે સદા હિતની વાત પતાવે છે અને નદા તિ જ રે છે નમાન આચાવિચારવાળા સ્વજાતિવર્ગને જ્ઞાતિ, માતા પિતા પુત્ર પુત્રી આદિને નિજક, કાકા ભાઈ આદિને સ્વજન, સમા સાળા આદિને સબંધી અને દામ આદિને પરિજન કહે છે (૧-૨)