________________
६८
उपासकथासूत्रे
१
पठीतत्पुरुषसमासे वाणिजग्रामः, वस्तुतस्तु 'पाणिग्राम' - पदस्य नगरविशेषणत्वा द्वाणिजाना=व्यापारिणा ग्रामः = सङ्घो यस्मिन्निति व्यधिकरण नहुनीहिणा वाणिज ग्राममिति न सक विज्ञेयमिति यम् । नाम=प्रसिद्ध नगरम् । एतद्वयाख्यान व मागुक्तनगरीशब्दे द्रष्टव्यम्, अभवत् । 'वर्णकः' इति, तद्वर्णनमपि प्रागुक्तचम्पा वर्णनव देव केवल 'स्त्रीलिङ्गनगरी विशेषणस्थलेषु नपुसकलिङ्ग नगरविशेषणतयौचित्या दवगन्तव्यमित्येव विशेष. | 'ate वाणिearner नररस' इत्यत्र गे पञ्चम्या औचित्येsपि प्राकृतव्युत्पत्ते वैचित्र्यात्सयन्यसामान्ये वा पष्ठी । पहिरित्य व्यय वाह्यऽर्थे, नगराद्वहिः, कुत्रेति जिज्ञासायामाह - उत्तरपौरस्त्य इति, उत्तरशब्द उत्तरदिश', पुरःशब्दधान पूर्वदिशो नाच स्तथाच - उत्तरथ पुरखेत्युत्तरपुरस्तत्र भव था । पष्ठीतत्पुरुष समास से वाणिजो अर्थात् वैश्यों व्यापारीयोका ग्राम वाणिज - ग्राम कहलाता है । किन्तु यहा वाणिज - ग्राम, नगरका विशे पण है इसलिए व्यधिकरण बहुवीहि समास से उसका असली अर्थ यह है - जिसमे वाणिजो ( व्यापारियों) का ग्राम-समूह रहे उसे वाणिज ग्राम कहते हैं, यह हमारा मत है । इस नाम का नगर था । नगर शब्द की व्याख्या पहले 'नगरी शब्द में कर चुके है। इसका वर्णन भी चम्पा नगरी के समान ही है । विशेषता सिर्फ यह है कि 'नगरी' के विशेषण स्त्रीलिंग कहे गए हैं, पर नगर के नपुसकलिंग [ और हिन्दीमें नपुसकलिंग नही होता अत एव पुलिंग ] समझने चाहिए। उस वाणिग्राम नगर के बाहर उत्तर-पूर्व दिशा के
तु
અહીં વાણિજ—ગ્રામ એ નગરનું વિશેષણુ છે, તેથી કૃધિકરણુ-મહુવ્રીહિ સમાસથી એના ખરા અર્થ એ છે કે જેમા વાણિજો (વ્યાપારીએ)ના ગ્રામ સમૃદ્ધ હૈ, તેને વાણિજગ્રામ કહે છે એવા અમારા મત છે. એ નામનું નગર 'नगर' શબ્દની વ્યાખ્યા પહેલા ‘નગરી' શબ્દમાં કરી ગયા છીઅે. એનું વર્ણીન પણ ચમ્પા નગરીના જેવુ જ છે વિશેષતા માત્ર એ છે કે નગરી'ના વશેષણા નારી જાતીમા કહ્યા છે, પરં તુ નાન્યતર જાતિ (નપુ સક ૢ 1)ના શબ્દ છે [અને હિંદીમા નપુસક લિંગ નહિ હાવાથી નરજાતિમા એ શબ્દ વપરાય છે એટલે [ગુજરાર્તીમા] તેને માટે નાન્યતર જાતિના વશેષણે વાપર્યાં છે એ જગામ નગરની બહાર ઉત્તર
१- पञ्चम्या औचित्य तु 'अप परिवहिरञ्चव पञ्चम्या ' इत्यनेन 'वहि 'शुब्दयोगे पञ्चम्यन्तसमासविधानसामर्थ्यादु'वहियेंगे पञ्चमी' ति भाष्यकृत्कल्पनात्।