________________
अगारसञ्जीवनी टीका अ० १ ० ३ जानन्दगापापतिवर्णनम् ६९ उत्तरपोरम्त्यः, यहा पुर शन्दोऽग्रवाचक एव, ततश्च पुरोऽग्ने भगा पौरस्त्या पूर्व दिक उत्तरस्या, पारस्त्याया (पूर्वम्या) व दिशोऽन्तराल उत्तर पौरस्त्यस्तस्मिन् दिग्भागे-दिशो भागो दिग्भागस्तस्मिन् ,दूतिपलाशक नाम चैत्यम् उद्यानमस्तीति शेप । इहैव च भगवतो महागीरम्य समवसरणत्तान्तनिरूपणमनुपद भविष्यतीत्यत एतदुपात्ततत्रेति ध्यातव्यम् । तर खलु पणिजग्रामे नगरे जितशत्रू राजाऽभवद् । वर्णको वर्णन कर्तव्यमिति भावः । तत्र ग्वलु वणिजग्रामे आनन्दो नाम गाथापतिः =गीयते स्तयते लोकेधन धान्य समृदयादियुक्ततयेति, यद्वा गाधतेवन धान्यपशुवश समुन्नत्यादिना 'अहो ! धन्यमिद सकल समृद्धिसम्पन्न गृह' मित्येव प्रश सितत्वात्प्रतिष्ठिता भवतीति गाथा-प्रशस्ततम गृह, तस्या. पति =अभ्यक्षः सः तथा क्षेत्रवस्तु हिरण्य पशुदाम पौरुप-समलवृत. मद्गृहस्थ इत्यर्थः, परिवसति-नित्य भागमे अर्थात् ईशान-कोणमे दृतिपलाशक नाम उद्यान या। इली उन्यानमें भगवान महावीर स्वामी के समवसरण का वृत्तान्त इमसे आगे बताया जायगा, इस कारण यहाँ हम उद्यान का उल्लंग्व किया गया है। उस वाणिज-ग्राम नगर में जितात्र राजा था। उसका वर्णन अन्य स्थानसे समझना चाहिए | उस वाणिज-ग्राममें आनन्द नामक गायापति रहता था। धन-धान्य और समृद्धिसे युक्त होने के कारण लोग जिसकी प्रशसा करते हे उसे गायापति करते है । अथवा धन-धान्य और पशु-वश की समुन्नतिसे 'अहो । यह घर सर प्रकारकी समृद्धिसे भरा-पूरा है। इस प्रकार प्रशसित ह नेसे जो प्रतिष्ठायुक्त हो वह गाया (प्रतिष्ठित घर) और उसके अध्यक्षको -પૂર્વ દિશાના ભાગમાં અથત ઇશાન કોણમાં દૂતિ પલાળક નામે ઉદ્યાન હતુ એ ભગ ાન મહાવીર સ્વામીના સમવસરણને વ્રત્તાત આગળ આપવામાં આવશે, તેથી અહીં એ ઉદ્યાનને ઉલ્લેખ કરવામાં આવ્યા છે એ વણિજગ્રામ નગરમાં જિતશત્ર રાજા હતા તેનું વર્ણન અન્ય સ્થાનેથી જાણું લેવું એ વણિજગ્રામમાં આનદ નામને ગાથાપતિ હિતે ધનધાન્ય સમૃદ્ધિથી યુક્ત હોવાને કારણે લે જેની પ્રશંસા કરે છે તેને નાથાપતિ કહે છે અથવા ધન-ધાન્ય અને પશુવશની મમુનતિથી જ અહ ! આ ઘર સર્વ પ્રકારની સમૃદ્ધિથી ભરપૂર છે ” એવી રીતે પ્રશસિત થવાને લીધે જે પ્રતિષ્ઠાયુકત હોય, તે ગાથા (પ્રતિ 1 ઘર) અને તેને જે પતિ-અધ્યક્ષ તેને ગાથપતિ કહે છે તાત્પર્ય એ છે
२- 'दक्षिणापश्चात्पुरसस्त्यक' इति पुर.शब्दात्या । ३-अत्र 'दिदनामान्यन्तराले' इत्यनेने बहुव्रीहि ।