________________
अगारधर्मसञ्जीवनी टीका अ. १ चम्पानगरीवर्णनम्
३९
जओ - " तवोत्ति अहियासए" इच्चारणा “भिक्खाणवत्तीए सभ एव तत्रो सिद्धमिय विचितिऊण मुणी छुहापरीसह सम्म सहे " इय भगवतो उबदेसीअ । इषेव सीसे सिक्खतो सयपि छुद्दापरिसह जयमाणो चत्तारिविघाइयकम्माइ विणासिऊण केवलणाण पत्तव ।
अह केवलमहोच्छवम्मि नहदुदुभिणायाडणा तत्थ समागय देवगण विजाणिऊण ' कहमिह आगया अज्ज देवा ? ' इय पुढेण सामतेण के लियुत्त त बुत्तो । मिक्षाया अभाये ? यतः " तवोत्ति आहियासए " इत्यादिना, “भिक्षाऽनवासो स्वत एव तपः सिद्धमिति विचिन्त्य मुनिः क्षुधापरिषद सम्यक सहते " इति भगवानुपदिदेशेत्येव शिष्यान् शिक्षयन् स्वयमपि क्षुधापरिषद जयन् चत्वापि घातिककर्माणि विनाश्य केवलज्ञान प्राप्तवान् ।
अथ केवल महोत्सवे नभोदुन्दुभिनादादिना तन समागत देवगण विज्ञाय 'कथमिहागता अद्य देवाः ?' इति पृष्टेन सामन्तेन केवलितान्तमुक्तो निजनगरी भी गृहस्थ उसमें नही था । आखिर शिष्योको खाली उपाश्रय में लौट आना पडा । आचार्यजी बोले- हे आयुष्मन् ! भिक्षाका लाभ नहीं हुआ तो चिन्ताकी क्या बात है ? " तवोत्ति अहियासए" अर्थात् यदि भिक्षाका लाभ नही हुआ तो आपही तपस्या हो गई । इस प्रकार आचार्य महाराजका उपदेश सुनकर साधु तथा स्वयं आचार्य महाराज क्षुधा - परीपहको सहन करते हैं। इस प्रकार परीपद को जीतते जीतते आचार्य महाराज के चारों घन-घातिया कर्म नष्ट हो गए और उन्हें केवलज्ञानकी प्राप्ति हुई ।
**
केवलज्ञानका महोत्सव हुआ आकाशमें दुन्दुभी बजी । राजा बृहूसुने दुन्दुभीका बजना सुनकर देवताओंका आना जान लिया। उसने નગરીમાં પધાર્યા, પરંતુ નગરી સૂની હતી એક પણ ગૃહસ્થ નગરમા નહાતા છેવટે શિષ્યાને ગે ચરી લીધા વગર ઉપાશ્રપમા પાછા ફરવુ પડયુ આચાયે કહ્યુ રે આયુષ્મન્ भिक्षा न भजी, तो तेभा थिता नेवु शु छे ? ' तवोत्ति अहियास' अर्थात् ले ભિક્ષા ન મળી તે આપેઆપ તપસ્યા થઈ ગઈ એ પ્રમાણે આચાય મહારાજના ઉપદેશ સાભળીને સાધુ ક્ષુધા-પરીષહને સહન કરે છે. આચાર્ય મહારાજ પણુ પેતે પરીષહુને સહન કરે છે. અહીતે પરીષદ્ધને જીતતા-જીતતા તેમના ઘનઘાતી ચારે કર્મ નષ્ટ ચઈ ગયા અને તેમને કેવલજ્ઞાનની પ્રાપ્તિ થઈ
કેયલજ્ઞાનના મહાત્સવ થયા. આકાશમા દુભિ ખજવા લાગ્યાં રાજા મહસુએ દુભિને અવાજ સાભળીને દેવતાએ આવ્યા હોવાનું જાણી લીધુ