________________
अंगारसञ्जीवनी टीका अ० १ मृ० २ सुधर्मजम्यूप्रश्नोत्तरः
(मलम) तेण कालेण तेण समएण अजसुहम्मे समोसरिए जाव जवू पज्जुवासमाणे एव वयासी-जइण भंते । समणे भगवया महावीरेण जाव सपत्तेण छटस्स अंगस्प्त नायाधम्मकहाण अयमहे पण्णत्ते। सत्तमस्स णं भंते । अंगस्स उवासगदसाणं समणेण जाव सपत्तेणं के अहे पण्णत्ते । एवं खलु जब । समणेण जाव सपत्तेण सत्तमस्स अगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता तजहा____ "आणदे १ कामदेवे २ य, गाहावइ-चुलणीपिया ३ । सुरा
देवे ४ चुल्लसयए ५, गाहावड-कुडकोलिए ६ । सद्दालपुत्ते ७ महासयए ८ नदिणीपिता ९ सालिहीपिया १० ।
जडणं भते । समणेणं जाव सपत्तेणं सत्तमस्स अगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता ! पढमस्सण भते । स मणेण जाव संपत्तेणं के अहे पण्णत्ते ॥सू २॥ ___ छाया-तम्मिन् काले तस्मिन् समये भार्यमुपर्मा समवस्त. यावत् जम्मू. पर्युपासीन.एवमवादी-यदि खलु भदन्त अमणेन भगवता महागीरेण यावत्समाप्तन पष्ठम्य ङ्गस्य-ज्ञाताधर्म कथानामयमर्थ प्रज्ञप्तः । सप्तमम्य ग्यलु भदन्त ! अङ्गस्य
तेणं कालेण ' इत्यादि सूत्र ॥ २ ॥
(मृलका अर्थ ) उस काल और उस समयमे आर्य सुधर्मास्वामी (चपामे) पधारे। जम्बृस्वामीने उनकी पर्युपासना करके कहा "भगवन् । (यावत्) मुक्तिको प्राप्त श्रमणे भगवान् महावीरने उठे जाताधर्मकथागका यह अर्थ फर___तेण कालेण.' त्यादि सूत्र ॥ २ ॥
भूजन। मथ એ કાલે અને એ સમયે આયે સુધર્માસ્વામી (ચ પાનગરીમા) પધાર્યા જ બૂ સ્વામીએ તેમની પ પાસના કરીને કહ્યું “ભગવાન ! (ચાવત્ ) મુકિતને પ્રાપ્ત થએલા શ્રમણ ભગવાન મહાવીરે છઠા જ્ઞાતાધર્મકથાગને એ અર્થ દર્શાવ્યું છે, પરંતુ