________________
उपासकदशाङ्गसूत्रे
उपासकदशाना श्रमणेन यावत् समाप्तेन कः अर्थः प्रज्ञप्तः ? | एव खलु जम्बूः । श्रम न यावत् समाप्तेन सप्तमस्य अङ्गस्य उपासकदशाना दश अभ्ययनानि प्रज्ञप्तानि,
वद्यथा
५४
"आनन्द: (१) कामदेव (२), गाथापति - चुल्नीपिता (३) सुरादेवः (४) क्षुद्रशतकः ( ५ ) गायापति कुण्डकौलिकः (६) सद्दालपुत्रः ( ७ ) महाशतकः (८) नन्दिनी पिता ( ९ ) शालेयिकापिता (१०) || ”
यदि खलु भदन्त ! श्रमणेन यावत् सम्प्राप्तेन सप्तमस्य अगस्य उपासकदशाना दश अध्ययनानि मज्ञप्तानि । प्रथमस्य खलु भदन्त ! श्रमणेन यावत् सम्प्रातेन क अर्थः प्रज्ञप्तः १ ॥ २ ॥
माया है । किन्तु हे भगवान् ! उन ( यावत् ) मुक्तिको प्राप्त श्रमण भगवान् महावीरने सातवें उपासक दशांगका क्या अर्थ निरूपण किया है ? " आर्य सुधर्मास्वामी बोले- हे जम्बू ? मुक्तिको प्राप्त उन श्रमण भगवान् महावीरने सातवें अग उपासकदशाके दश अध्ययन प्रतिपादन किये हैं, वे इस प्रकार हैं- (१) आनन्द, (२) कामदेव, (३) गाथापति चुलनीपिता, (४) सुरा देव, (५) क्षुद्रशतक, (६) गाथापति कुण्डकौलिक, (७) सद्दालपुत्र, (८) महाशतक, (९) नन्दिनीपिता, (१०) शालेयिकापिता ।
जम्बूस्वामीने कहा - भगवन् ! यदि मुक्तिको प्राप्त श्रमण भगवान् महावीरने सातवें अग उपासकदशाके दश अध्ययन निरूपण किये है तो हे भगवन् ! उन श्रमण भगवान् महावीरने प्रथम अध्ययनका क्या अर्थ निरूपण किया है ? ॥ २ ॥
હે ભગવન્ ! એ (યાવત) મુકિતને પ્રાપ્ત થએલા શ્રમણુ ભગવાન્ મહાવીરે સાતમા ઉપાસકદશાગને શો અથ નિરૂપણુ કર્યાં છે?” આ સુધર્માસ્વામી બેયાડુ જમ્મૂ ! ( યાવત) મુકિતને પામેલા એ શ્રમણ ભગવન્ મહાવીરે સાતમા અંગ ઉપાસક દશાના दृश अध्ययन प्रतिपादन ऊर्जा छे, ते या प्रमाणे - (१) मानन्द, (२) अभद्देव, (3) गाथापनि युवनीपिता, (४) सुराहेव, (५) क्षुद्रशत, (६) गाथापति उजैसिङ, (७) सद्दासपुत्र, (८) भहाशत, (८) नहिनीपिता, (१०) शायिअपिता
એ વર્ષ
જમ્મૂ સ્વામીએ કહ્યુ કે ભગવન્ ! જે મુક્તિને પામેલા મહાવીરે સાતમા આગ ઉપાસકદશાના દસ અધ્યયન નિરૂપણુ કર્યાં છે, તે હૈ ભગવન્ ભગવાન મહાવીરે પ્રથમ અધ્યયનના કેવા અ નિરૂપ્યું છે ? (૨)