________________
अगारसञ्जीवनी टीका मू. २ वीरशन्दार्थः पराक्रमते मोक्षानुष्ठाने इति वीर', यद्वा वि-विशेषेण ईरयनि-पक्षिपति पनघातिनर्मपटरूपमारमिति, वि-विशेषेण ईरयति धेरयति सयमायनुष्ठाने प्राणिन इति वा वीर', महाश्चासौ पीरश्च तेन श्रीवर्धमानरपामिनेत्यर्थः । यावत् साफ्ल्येनेत्यर्थ , एतेन-"आइगरेण तित्थयरेण सयसवुद्रेण पुरिमुत्तमेण पुरिससीहेण पुरिसवरपुडरीएण पुरिसवरगपत्थिण लोगुत्तमेण लोगनाहेण लोगहिएण लोगपईचेण लोगपनायगरेण अभयदएण चरखुदयेण मग्गदयेण सरणदएण जीवदएण योहिदएण धम्मदण्ण धम्मदेमिएण धम्मनायगेण धम्मसारहिणा धम्मवरचाउरत चकवष्टिणा" इत्यादिविशेषणसग्रहो योद्धव्यः । एपा पदाना व्याख्यान च मत्कृता____ मोक्षके अनुष्ठान (साधना) मे जो पराकम करता है अथवा जो चार धन घातिया कर्मरूपी रज (कृडा कचरा) हटा देता है, अथवा जो प्राणियोंको लयम आदिके अनुष्ठानमे विशेपरूपसे प्रेरित करता है, उसे 'वीर' कहते हैं। जो वीरोमे भी बीर अर्थात् महान् वीर हो उसे 'महावीर' करते है, अर्थात् वर्धमान स्वामी । _ 'जाव' (यावत् ) शब्दसे-' आइगरेणं, तित्थयरेण, सयमबुद्धण, पुरिसुत्तमेण' पुरिमसीहेण, पुरिसवरपुडरीएण, पुरिसवरगघथिणा, लोगुत्तमेण, लोगनाहेण, लोगहियेणं, लोगपईवेण, लोगपजोयगरेण, अभयदयेण, चवखुदयेणं, मग्गदयेण, सरणदयेण, जीवदयेण, घोदियेण, धम्मदयेण, धम्मदेसिएण, धम्मनायगेण,धम्मसारहिणा, धम्मवरचाउरतचक्कवहिणा' इत्यादि विशेपणोंका सग्रह समझना चाहिए। इन पदोंका - મેક્ષના અનુષ્ઠાન (સાધના) મા જે પરાક્રમ કરે છે, અથવા જે ચાર ઘનઘાતી કર્મરૂપ રજ (કચરો) ને હઠાવી દે છે, અથવા જે પ્રાણુઓને આ ચમદિ અનુનમાં વિશેષ રૂપે પ્રેરિત કરે છે, તેને “વીર’ કહે છે જે વીરોમાં વીર અર્થાત્ મહાન વીર હોય તેને “મહાવીર” કહે છે, અર્થાત વર્ધમાન સ્વામી
_on' (यात) यी 'आइगरंग, तित्ययरेंग, सयसयुद्धेण पुरिसुत्तमेण, पुरिससीहेण, पुरिसवरगदहत्थिणा लोगुत्तमेण, लोगनाहेण, अभयदयेण, चक्खुदयण, मगदयेण, सरणदयेण, जीवदयेग, भोहिदयेण, धम्मदएग, धम्मदेसियेण, धम्मनायगेण, धम्मसारहिणा धम्मवरचाउरंतचक्कवहिणा'
२-, वीर विक्रान्तों' अस्मात्पचाधन् । __३-४-व्युत्सर्गकात 'ईर गतौ कम्पने च' इत्यस्मात् 'ईर क्षेपे' इत्यस्माता धातो' • पचायच् ।