________________
उपासकदशाङ्गमुत्रे
भयदान्तः स एव भद इति ना, किंवा भान्ति = दीप्यन्ते समुहसन्ति वस्त्र विषयेष्विति भानि इन्द्रियाणि तानि दान्तानि येन स एव भदतैः यद्वा भाति = सम्यग्ज्ञानदर्शनचारित्रदीप्यत इति मान्तः स एव भदन्तः ।
५८
एव यथामति व्युत्पच्यन्तरेष्वपि निरुक्तोक्तशान्टायनादिमतिपादितरीत्या साधनमविया गोडव्या, हे भगवन् ! इत्यर्थः । यदि श्रमणेन = श्राम्यति तपस्यतीति श्रमणस्तेन - सार्द्धद्वादशवर्षाणि घोरतपश्चरणाच्छमण इति प्रसिद्धि लब्धवता, यद्वा " श्रमणेन, शमनेन, समनसा, समणेन" इत्येतेषा माऊते 'समणेण' इति रूप होता हो, (५) जिन्होंने भय उत्पन्न करनेवाले भोगोंका अन्त कर दिया हो, (६) जिन्होने भयको जीत लिया हो, (७) जिन्होंने इन्द्रियों पर विजय प्राप्त कर ली हो, अथवा (८) जो सम्यग्ज्ञान सम्यग्दर्शन और सम्यक् चारित्रसे देवीप्यमान हो उन्हें भदन्त कहते हैं ।
इन व्युत्पत्तियों के अतिरिक्त निरुक्त और शाकटायन आदिमें बताई हुई रीतियोके अनुसार और और व्युत्पत्तियों द्वारा भी 'भदन्त ' का अर्थ कर लेना चाहिए ।
जो तपस्या करते है उन्हें श्रमण कहते है । भगवान महावीरने साढे चार वर्ष पर्यन्त तीव्र तपश्वरण किया था, इस कारण वे 'भ्रमण' विशेषणमे प्रसिद्ध हुए है । प्राकृनमे 'समणेण' पद है। इसकी संस्कृत छात्रा ' श्रमणेन ' ' शमनेन' 'समनसा' और 'समणेन' होती है । કરનારા ભાગેનેા અત્ત કરી નાખ્યા હાય, (૬) જેમણે ભયને જીતી લીધે હા, (७) मा ४ द्रियों पर विनय पास मेरी सीधी हाय, अथवा (८) ले सम्यग्दर्शन, અને સમ્યક્ ચારિતથી દેદીપ્યમાન હોય તેમને ભદન્ત' કહે છે.
આ વ્યુત્પત્તિએ ઉપરાંત, નિરૂકત અને શાકટાયન આદિમા પતાવેલી રીતિએને અનુસરીન બીજી જૂદી યુપત્તિએદ્વારા પણ ભદન્તને અ કરી લેવે!
જે તપસ્યા કરે છે તેમને શ્રમણ' કહે છે ભગવાન્ મહાવીરે સાડા ખાર વર્ષ સુધી તીવ્ર તપશ્ચર્યાં કરી હતી, તેથી તે ‘શ્રમણુ’ વિશેષણુથી સુપ્રસિદ્ધ થયા પ્રાકૃતમા સમળેજ પદ છે તેની સસ્કૃત છાયા श्रमणेन शमनेन, समनसा, भने समणेन थाय छे मेमाथी 'श्रमधुनी व्याच्या ६५२ ४२वामा भावी
ता
६ निष्ठान्तस्य परनिपात आहिताग्न्यादिपाठात, यलोपहस्वौ पृषोदरादिपाठकृतौ । ७ निष्ठन्त परनिपातः माग्वत् पृपोदरादित्यादाकारस्य ह्रस्व । ८ ' भा दीप्ती ' अस्मादौणादिकोऽन्तप्रत्यय, सिद्धि पृषोदरादिपाठादेव ।
9