________________
अगारधर्मसञ्जीवनी टीका अ १ चम्पानगरीवर्णनम्
राया पुन्छीय-" भगव ! लिखण आयपिल तब?" ति । भगवतो बदीन-"विगइरहियाण ओयणभनियचणगाठयाण लुक्खभन्नाण अचित्तम्मि उदगे परियप्प एगासणहेण सड भोयगमायपिट णाम तवो चुच्चड, तहा य वुत्त
'विगहररियस्म ओयण, भजियचणगाइलुखअन्नस्स । सित्ता जले अचित्ते, खाण आयपिल जाण ॥' इति ।
"तमिणमेर तर आण य मुवेमात्रिणीए गमिणमिण्टमीए सम्वेहि चेव पुरजणेहि राह सय च कुणेह जड़ मरगोरसग्गप्पसममभिकखसि" त्ति
राजाऽपृच्छत्-'भगनन् ! रिलक्षणमाचामाम्ल तपः ?' इति, भगवानवादीविकृतिरहितानामोग्न-भर्जितचणमातीना रुक्षानानामचित्तउदके मक्षिप्यकासनस्थेन सकृद्धोजनमाचामाम्ल नाम तप उन्यते । तथा चोक्तम्
" विकृतिरहितानामोदन-भर्जितचणकादिक्षान्नानाम् । क्षिप्त्वा जले अचित्ते खादनमाचामाम्ल जानीहि " इति ।
" तदिदोर तपो ध्यान च श्वोभाविन्यामाधिनकृष्णाष्टम्या सर्वेरेव पुरजनैः कारय स्वय च कुरु यदि मरकोपसर्गप्रशममभिकाक्षसी" ति राजानमाभाष्य स्मरण करता है, उसके मरी आदि उपसर्ग-जन्य समस्त रोग शीघ्र ही शान्त हो जाते है।
राजाने पूछा-भगवान् ! आबिल सप किस प्रकारका होता है ?
भगवान्ने उत्तर दिया-विगयरहित चावल या भुंजे हुए चना आदि रूसे-सुखे अन्नको अचित्त जलमें डालकर एक आसनसे दिन में एकबार आहार करना-खाना-आंबिल तप कहलाता है । कहा भी है
“विगयरहित चावल या भुजे हुए चने आदि रूखे-सुखे अन्नको अचित्त जलमे डाल कर एक बार खानाआंधिल व्रत समझना चाहिए।" કરી ભગવાન વાસુપૂજ્યનું સ્મરણ કરે છે તેને મરકી આદિ ઉપસર્ગજન્ય બધા રે શીવ્ર શાન્ત થઈ જાય છે
રાજાએ પૂછ્યું ભગવન્! આબીલ તપ કેવા પ્રકાર હોય છે?
ભગવાને ઉત્તર આપે- વિગયરહિત ચેખા અથવા સેકેલા ચણા આદિ લુખા–સૂકા અનને અચિત્ત જળમા નાખી એક આસને દિવસમાં એકવાર આહાર उरवा-माधु, मे मामीलत५ पाय छे ४यु छ
વિગધ રહિત ચોખા અથવા એકલા ચણા આદિ લુખ્ખા-સકા અને અચિત જળમાં નાખી એકવાર ખાવું, તેને આખીલ વ્રત સમજવું જોઈએ ”