Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०५ मुहूर्तगतिनिरूपणम् द्वे च द्विपंचाशद् योजनश ते द्विपंवाशदधिकं योजनशतद्वयमित्यर्थः 'पंचयसद्विभाए जोय. गस्स' पंवपष्ठिभागान् योजनस्य ‘एगमे गेणं मुहुत्तेणं गच्छ' एकैन मुहूर्तेन गच्छति 'तया णं इहगयस्स मणुसस्स' तदा यदा उपर्युक्त संख्यया एकैकेन मुहूर्तेन गच्छति तदा इह भरत क्षेत्रगतानां मनुष्याणाम् 'सीयालीसाए जोयणसहस्से हि' सप्तचत्वारिंशता योजनसहनैः 'छण्णउइए जोयणेहि' पण्ण नवत्या योजनैः 'तेत्तीसाए सद्विभागेहि-जोपणस्स' त्रयस्त्रिंशता च पष्ठिभागैर्योजनस्य 'सद्विभागं च एगसद्विधा छेता' षष्ठि मागं चैकमेकपष्ठिधा छित्वा दोहि चुणिया भागे हि' द्वाभ्यां चूर्णिकाभागाभ्याम् 'रिए चक्खुप्फासं हव्व मागच्छइ' पूर्य: चक्षुः स्पर्शम् चक्षुर्विषयतां शीघ्रमागच्छतीति, अयं भाव:-अत्र खलु मडले दिवस प्रमाणमष्टादशमुहर्ता चतुभिरेकषष्टिभागींनास्तेषामः च नव द्वाभ्यामेकपष्टिभागाभ्यां हीनाः ततः सामस्त्येनैकषष्ठिभागकरणाय नवापि मुहर्ता एक पष्ठिसंख्यया गुण्यन्ते तेभ्यश्च द्वावेक दोणि य बावण्णे जोयणसए' दोसो बावन योजन 'पंच य सट्टिभाए जोयणस्स' योजन के पैंसठवां भाग 'एगमेगेणं मुहतेणं गच्छई' एक मुहर्त में जाता है 'तया णं इहगयस्स मणुसस्स' उपर्युक्त संख्यासे एक एक मुहूर्त में गमन करे तब इस भरतक्षेत्र में रहे हुवे मनुष्यों को 'सीयालीसाए जोयणसहस्सेहिं' सेंतालीस हजार योजनसे 'छण्ण उइए जोयणेहिं, छियानवें योजनसे 'तेतीसाए सहिभागेहि जोयणस्स' योजन के साठिया तेतीसवां भाग 'सहिभागं च एकस द्विधा छेत्ता । साठवें भाग को इकसठसे छेदकर के 'दोहिं चुणिया भागेहिं' दो चूर्णिका भागसे 'सरिए चक्खुप्फासं हवमागच्छद' सूर्य शीघ चक्षुगोचर होता है।
इस कथन का भाव इस प्रकार है-इसमंडल में दिवस का प्रमाण अठारह मुहूर्त में से इकसठिया चार भाग न्यून है, उसके आधे नव मुहूर्त में इकसठिया दो भाग न्यून है उसके इकसठ भाग करने के लिए नवमुहूर्त को इकसठ की जोयणसए' से। पावन योन पचय सटिभाए. जोयणस्स' योजना पास भी लाश 'एगमेगेणं मुहु तेणं गच्छई' से भुत मा गय छे. 'तया णं ३ह गयस्स मणुसस्स' परीत સંખ્યાથી એક એક મુહૂર્તમાં ગમન કરે ત્યારે આ ભરતક્ષેત્રમાં રહેવાવાળા મનુષ્યોને 'सीयालीसाए जोयणसहस्सेहिं' सुरतालीस १२ योनथी 'छण्णउइए जोयणेहि' छन्नु योजनधी तेत्तीसाए सदिमागेहिं जोयणस्स' योजना साया तास मा 'सद्रिभागं च एगसट्ठिवा छे ता' साप मायने साथी छीन 'दोहिं चुण्णियाभागेहि मे यूनि। माथी 'सूरिए चक्खुप्फास हब्वमागच्छई' सूर्य . या गाय२ थाय छे.
આ કથનને ભાવ આ પ્રમાણે છે–આ મંડળમાં દિવસનું પ્રમાણ અઢાર મુહૂર્ત માંથી એકસાડિયા ચાર ભાગ ઓછા કરવાના છે. તેના અર્ધા નવ મુહૂત માંથી એક સાડિયા બે ભાગ ઓછા છે, તેને એકસાઈઠ ભાગ કરવા માટે નવ મુહૂર્તને એકસાડની સંખ્યાને
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર