Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कार: सू० २६ मास परिसमापकनक्षत्रनिरूपणम्
४२९
नक्षत्राणि नयन्ति - परिसमापयन्तीति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिणि णक्खत्ता णेंति' त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयमासं नयन्ति परिसमापयन्ति तानि कानि त्रीणि नक्षत्राणि तत्राह - 'तं जहा' इत्यादि, 'तं जहा' तद्यथा - 'उत्तरभदवया रेवई अस्सिणी', उत्तरभाद्रपदा रेवती अश्विनी, एतानि त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयमाश्विनमासं परिसमापयन्तीति, तत्र कानि-कियन्ति दिनानि क्षपयन्तीति जिज्ञासायां तद्दर्शयितुमाह-‘उत्तरभदवया' इत्यादि, 'उत्तरभद्दवया चउदसराईदिए णे३' उत्तरभद्रपदा नक्षत्र माश्विनमासस्य चतुर्दश रात्रिंदिवं नयति - परिसमापयति- 'रेवई पण्णरस' रेवती नक्षत्रमाश्विन मासस्य पञ्चदश रात्रिंदिवं नयति, परिसमापयति 'अस्सिणी एगं' अश्विनी नक्षत्रमाश्विन मासस्य एकं दिनं परिसमापयति तदेवं तदेतानि त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयं मासं परिसमापयन्तीत्यर्थः 'तंसि च णं मासंसि ' तस्पिश्च खलु मासे ' दुवाल संगुलपोरिसीए छाया सूरए अणुपरियह' द्वादशाङ्गुलपौरुष्या द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपर्यटते- अनुपरावर्तते - एतदेवाह - 'तस्स' इत्यादि, 'तस्स णं मासस्स चरिमे दिवसे ' प्रभु कहते हैं - 'गोयमा ! तिष्णि णक्खत्ता णेंति' हे गौतम! तीन नक्षत्र परिसमाप्त करते हैं, तं जहा' उन नक्षत्रों के नाम इस प्रकार से हैं- 'उत्तरभद्दवया रेवई अस्सिणी' उत्तर भाद्रपदा, रेवती और अश्विनी । इन नक्षत्रों में कौन २ नक्षत्र कितने २ अहोरातों को समाप्त करते हैं इस जिज्ञासा को समाप्त करने के निमित सूत्रकार कहते हैं- 'उत्तरभद्दवया, चउदसराईदिए णेइ' उत्तरभाद्रपदा नक्षत्र आश्विन मास के १४ अहोरातों को समाप्त करते हैं 'रेवई पण्णरस' रेवती नक्षत्र १५ अहोरातों को समाप्त करते है 'अस्सिणी एगं' अश्विनी नक्षत्र आश्विनमास के १ दिन रात को समाप्त करता है । 'तंसि च णं मासंसि दुबाल संगुलपोरिसीए छायाए सूरिए अणुपरियहद्द' इस आश्विन महीने में द्वादश अंगुल अधिक पौरुषी छाया से युक्त हुआ सूर्य परिभ्रमण करता है। इसतरह 'तस्स णं मासस्स रिमे दिवसे लेहडाई तिष्णि पयाइं पोरिसी भवइ' इस आश्विनमास के अन्तिम तिणि णक्खत्ता र्णेति' हे गौतम! यशु नक्षत्र परिसमाप्रे छे. 'तं जहा' ते नक्षत्रोना नाभ या प्रमाणे छे-' उत्तर भदवया रेवई अस्सिणी' उत्तरभाद्रपहा रेवती अने अश्विनी આ નક્ષત્રામાં કયા કયા નક્ષત્ર કેટકેટલી અહેારાત્રિને સમાપ્ત કરે છે એ જિજ્ઞાસાને संतोषवा निमित्ते सूत्रार डे छे- 'उत्तरभवया चउदसराईदिए णेइ' उत्तराभाद्रा नक्षत्र मासेो भासनी १४ महारात्रियाने समाप्त ४२ छे. 'रेवई पण्णरस' रेवती नक्षत्र १५ - रात्रि समाप्त रे छे. 'अस्सिणी एगं' अश्विन नक्षत्र अश्विन भासना १ हिवस रातने सभाप्त उरे छे. 'तंसि च णं मासंसि दुबालसंगुलपोरिसीए छायाए सूरिए अणुपरिट्टई' मा અશ્વિનમાસમાં ખાર આંગળ અધિક પૌરૂષીરૂપ છાયાથી યુક્ત થયેલ સૂર્ય પરિભ્રમણ કરે छे. या रीते 'तरस मा सहस चरिमे दिवसे लेहट्टाई तिष्णि पयाई पोरिसी भवइ' मा अश्विन
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર