Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 483
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० २९ चन्द्रसूर्याणां विमानवाहकदेव संख्यानि० ४७१ रेण मनोहरेण पूरयन्ति अम्बरं दिशाश्व शोभयन्ति चत्वारि देवसहस्राणि गजरूपधारिणां देवानां दाक्षिणात्यां बाहां परिवहन्तीति ॥ चन्द्रविमानस्य खलु पश्चिमायां खलु श्वेतानां सुभगानां सुप्रभाणां चल चपलककूटशा लीनां धननिचित सुबद्धलक्षणोन्नत्तेपदानत कृषोष्ठानां चंक्रमित ललित पुलकित चलचपल गर्वितगतीनां सन्नतपार्श्वानां संगतपार्श्वानां सुजातपार्श्वानां परिवर्तितसुसंस्थितकटीनाम् अवलम्ब प्रलम्ब लक्षण प्रमाणयुक्त रमणीय बालगण्डानां समखुरवालिघानानां समलिखित शृङ्गतीक्ष्णाग्रसंगतानां तनु सूक्ष्म सुजात स्निग्धलोमच्छविवराणामुपचितमांसल विशाल परिपूर्ण स्कन्धप्रदेश सुन्दराणां वैदूर्यभासमानकटाक्षसुनिरीक्षणानां युक्तप्रमाणप्रधानलक्षणप्रशस्तरमणीयगग्गर गलशोभितानां घर घर सुशब्दबद्ध कण्ठपरिमण्डितानां नानामणिकनकरत्नघटिका वैकक्षिक सुकृतमालिकानां वर घण्टा गलकमालोज्ज्वलश्रीपराणां पद्मोत्पल सकलसुरभिमालाविभूषितानां वज्रखुराणां विविधविखुराणां स्फटिकमयदन्तानां तपनीयजिह्नानां तपनीयतालुकानां तपनीय योत्रकसुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाममिततीनाम् अमित बलवीर्य पुरुषकारपराक्रमाणां महता गर्जितगम्भीररवेण मधुरेण मनोहरेण पूरयन्ति अम्बरदिशाश्व शोभयन्ति चत्वारि देव सहस्राणि वृषभरूपधारिणां देवानाम्, पाश्चात्यां बाहां परिवहन्तीति चन्द्रविमानस्य खलु उत्तरेण श्वेतानां सुभगानां सुप्रमाणां तरी मल्लिहायनानां हरिमेलक मल्लिकाक्षाणां चंचुरित ललित पुलकित चलचपल चञ्चलगतीनां लङ्घनवल्गनधान धोरण त्रिपदी जयिनी शिक्षितगतीनां ललंतलामंगल गतवरभूषणानां सम्न्नतपार्श्वानां सङ्गतपार्श्वानां पोवरवर्तितसुसंस्थितकटीनाम्, अवलम्ब प्रलम्बलक्षणप्रमाणयुक्त रमणीय बालपुच्छानाम्, तनु सूक्ष्मसुजात स्निग्धलोमच्छ विधराणाम् मृदुविशदसूक्ष्मलक्षणमशस्त विस्तीर्ण केशर वालधरणाम्, ललन्त थासमललाट वरभूषणानाम् मुखमण्डका चूलकचामर थासक परिमण्डित कटीनाम्, तपनीयखुराणाम् तपनीयजिद्दानां तपनीयतालुकानां तपनीय योत्रक सुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाममितगतीनाम् अमितबलवीर्यपुरुषकारपराक्रमाणाम् महता हयषित किलकिलायितरवेण मनोहरेण पूरयन्ति अम्बरदिशाश्च शोभयन्ति चत्वारि देव सहस्राणि हयरूपधारिणरां देवानामुत्तां वाहां परिवहन्तीति । गाथा - षोडश देव सहस्राणि भवन्ति चन्द्रेषु चैव सूर्येषु । अष्टावेव सहस्राणि एकैकस्मिन् ग्रहविमाने ॥१॥ चत्वारि सहस्राणि नक्षत्रं च भवन्ति एकैकस्मिन् । द्वे चैव सहस्रे तारारूपे एकैकस्मिन् ||२|| एवं सूर्यविमानानां यावत् तारारूपविमानानाम् नवरमेष देवसंधात इति ॥ २९ ॥ टीका- 'चंद विमाणे णं भंते' चन्द्रविमानं खलु भदन्त ! 'कइदेवसाहस्सीओ परिवर्हति' कति - कियत्संख्यकानि देव सहस्राणि तत्र देवानामाभियोगिकदेवानां सहस्राणि परिवर्हति જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567