Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०४
जम्बूद्वीपप्रज्ञप्तिसूत्रे देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन-चतुर्भागपल्योपमम् उत्कर्षेणार्द्धपल्योपमं पञ्चाशद्वर्षसहस्रैरभ्यधिकम् । सूर्यविमाने देवानां चतुर्भागपल्योपममुत्कर्षेण पल्योपमं वर्षसहस्राभ्यधिकम्, सूर्यविमाने देवीनां जघन्येन चतुर्भागपल्योपममुत्कर्षेणाधपल्योपमं पञ्चभिर्वर्षसहस्रैरभ्यधिकम् । ग्रहविमाने देवानां जघन्येन चतुर्भागपल्योपममुत्कर्षेणार्द्ध. पल्योपमम् । नक्षत्रविमाने देवानां जघन्येन चतुर्भागपल्योपममुत्कर्षेणार्द्धपल्योएमम्, नक्षत्र. विमाने देवीनां जघन्येन चतुर्भागपल्योपममुत्कर्षेण साधिकं चतुर्भागपल्योपमम्, ताराविमाने देवानां जघन्येनाष्टभागपल्योपमम् उत्कर्षेण चतुर्भागपल्योपमम्, तारा विमानेदेवीनां जघन्येनाष्टभाग पल्योपममुत्कर्षेण सातिरेकाष्टभागपल्योपमम् ॥ सू० ३१॥
टीका-'चंदस्स णं मंते' चन्द्रस्य खलु भदन्त ! 'जोइसिंदस्य जोइसरण्णो' ज्योतिष्केन्द्रस्य ज्योतिष्कराजस्य, तत्र-ज्योतिकेन्द्रस्य-ज्योतिष्कदेवानामिन्द्रस्य तादृशानामेव राज्ञः 'कइ अग्गमहिसीओ पन्नत्ताओ' कति-कियत्संख्यका अग्रमहिष्यः-पट्टराज्यः प्रज्ञप्ताः-कथिता इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयया' हे गौतम ! 'चत्तारि अग्गमहिसीओ पन्नत्ताओ' चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः, हे गौतम ! ज्योतिष्कदेवराजस्य चन्द्रस्य सम्बन्धिन्य श्रतुःसंख्यकाः पट्टराज्ञो भवन्तीत्यर्थः तासां प्रत्येकनाम दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'चंदप्पभा' चन्द्रप्रभा-चन्द्रवत्प्रभा-कान्ति र्दीप्ति विद्यते यस्याः सा चन्द्र
तेरहवें द्वार के सम्बन्ध में वक्तव्यता 'चंदस्स णं भंते ! जोइसिंदस्स' इत्यादि।
टीकार्थ-गौतमस्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'चंदस्स गं भंते ! जोइसिंदस्स जोइसरण्णो' हे भदन्त ! ज्योति केन्द्र ज्योतिष्क राज चंद्र देव की 'कई अग्गमहिसीओ पन्नत्ताओ कितनी अग्रमहिषियां-पट्टरानियां कही गई हैं। इसके उत्तर में प्रभु कहते हैं-'गोयमा! चत्तारि अग्गमहिसीओ पण्णताओ' हे गोतम ! ज्योतिष्केन्द्र ज्योतिष्कराज चंद्र देव की अग्रमहिषियां चार कही गई हैं । 'तं जहा' उनके नाम इस प्रकार से हैं-'चंदप्पभा, दोसिणाभा, अच्चिमाली, पभेकरा' चन्द्रप्रभा-इसकी शारीरिक कान्ति चन्द्र की प्रभा के जैसी
તેરમાદ્વારના સમ્બન્ધમાં વક્તવ્યતા– 'चंदस्सणं भंते ! जोइसिंदस्स' त्याह
Aथ-श्री गौतमस्वाभीमे प्रस्तुत सूत्र द्वारा प्रभुने 20 प्रभारी पूछयु छ-'चदस्स णं भंते ! जोइसिंदरस जोइसरण्णा' ३ महन्त ! ज्योति०४ यन्द्र न्याति२० यन्द्रवनी 'कई अग्गमहिसीओ पन्नत्ताओ' ती समहिषमा-पट्टीमा वामां भावी छ ? माना उत्तरमा प्रभु छ-'गोयमा ! चत्तारि अग्गमहिसीओ' हे गौतम ! यतिन्द्र ज्योति४३२१४ यन्द्रध्वनी सभाहण्यायो या२ ५९सी छ. 'तं जहा' तमना नाम मा प्रभारी
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567