Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 555
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३४ जम्बूद्वीपइतिनामकरणकारणनिरूपणम् ५४३ नामेककालं जम्बूद्वीपे पृथिव्यादि भावेनोत्पादे सकलदेवनारकादि भेदाभावप्रसक्तेः, न चैवमस्ति तथा जगत्स्वभावादिति। ते जीवाः पृथिव्यादि भावेन कियतो वारानुत्पन्ना रतत्राहअसकृदित्यादि, तत्र असकृदित्यस्य अनेकश इत्यर्थः अथवा अनन्तकृतः अनन्तवारान् संसारस्यानादित्वादिति ॥ ०३३॥ सम्प्रति-जम्बूद्वीपेति नाम्नो व्युत्पत्तिनिमित्तं ज्ञातुं प्रश्नयन्नाह-‘से केणटेणं' इत्यादि, मूलम्-' से केण?णं भंते! एवं वुच्चइ जंबुद्दीवे दीवे? गायमा! जंबुद्दीवेणं भंते! दीवे तत्थ तत्थ देसे तहिं तहिं बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिच्चं कुसुमिया जाव पिडिममंजरो वडेंसगधरा सिरीए अईव उवसोभेमाणा चिटुंति जंबूए सुदंसणाए अणाढिए णाम देवे महड्डिए जाव पलियोवमदिईए परिवसइ, से तेणट्रेणं गोयमा! एवं वुच्चइ 'जबुद्दीवे दीवे इति । तएणं समणं भगवं महावीरे मिहिलाए णयरीए मणिभद्दे चेइए बहूणं समणाणं बहुणं समणीणं बहणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मझगए एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ जंबदीवपण्णत्ति णामत्ति अजो अज्झयणे अटं च हेउं च पसिणं च कारणं च वागरणं च भुजो भुजो उवदंसेइ, तिब्वेमि ॥ सू० ३४॥ ___ छाया-तत्केनार्थेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीपः ? गौतम ! जम्बूद्वीपे खलु भदन्त ! द्वीपे तत्र तत्र देशे तत्र तत्र बहवो जम्बूवृक्षाः, जम्बूवनानि जम्बूवनषण्डाः नित्यं कुसुमिता यावत् पिण्डिममञ्जरावतंसकधराः श्रियाऽतीवोपशोभमाना स्तिष्ठन्ति, जम्ब्बाः सुदर्शनाया अनाढ योनामा देवो महर्द्धिको यावत् पल्योपमस्थितिकः परिवसति, तत्तेनार्येन गौतम ! एवमुच्यते-जम्बूद्वीपो द्वीप इति । ततः खलु श्रमणो भगवान महावीरो मिथिलायां नगाम मणिभद्रे चैत्ये बहूनां श्रमणानां बहीनां श्रमणीनां बहुनां श्रावकाणां बहीनां श्राविकाणां बहूनां देवानां बहीनां देवीनां मध्यगत एवमाख्याति एवं भापते, एवं क्यों कि सकल जीवों का एककाल में यदि जम्बूद्वीप में पृथिव्यादिरूप से उत्पाद माना जावे तो सकल देव नारक आदिकों के भेद का अभाव होनेका प्रसङ्ग प्राप्त होगा परन्तु ऐसा तो है नहीं क्यों कि जगत् का स्वभाव ही ऐसा है ॥३३॥ સકળજીનું એક કાળમાં જે જમ્બુદ્વીપમાં પૃથિવ્યાદિરૂપથી ઉત્પાદ માનવામાં આવે તે સકળ દેવ નારક આદિકના ભેદને અભાવ થવાને પ્રસંગે પ્રાપ્ત થશે પરંતુ આવું તે છે જ નહીં કારણ કે જગતને સ્વભાવ જ એવે છે. ૩૩ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567