Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 565
________________ ५५३ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ३४ जम्बूद्धोपइति नामकरणकारणनिरूपणम् ओवणा सक्खिमणा सपरिणिव्वाणा' इत्यतिदेशसूत्रे 'णवरं एरावओ चकवट्टी देवे एराए से तेणद्वेणं एखए वासे' इति । तथा व्याकरणमपृष्टोत्तररूपम् यथा - 'जयाणं भंते । सूरिए सव्वमंतर मंडलं उरसंकमित्ता चारं चरइ तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छ ? गोयमा ! पंचपंच जोयणसहस्साई दोणिय एगावण्णे जोयणसए एगूणतीसं च सहिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ' इत्यन्तास्मिन् सूत्रे - ' तयाणं इहगयस्स मणूस स सीयालोसाए जोयणसहस्सेहि दोहिय तेवढेहिं जोयणसएहिं एगवोसाएय जोयणस्स सहिभागेहिं सूरिए चक्खु फासं हव्वमागच्छइ' इत्येवं रूपेण सूर्यस्य चक्षुःपथप्राप्तता । शिष्येण यद्यपि न पृष्टा तथापि परोपकारैकपरायणेन भगवता तीर्थङ्करेण स्वयमेव कथितेति ॥ 'तिब्बे मि' इति ब्रवीपि इति - श्री सुधर्मास्वामी जम्बूस्वामिनं प्रति कथयति - यदहं ब्रवीमि - अर्थात् गुरुसंप्रदायागतमिदं जम्बूद्वीप प्रज्ञप्तिनामकमध्ययनं नतु मया स्वबुद्धयोत्प्रेक्षितमिति । सेसा णेयच्वा सभववणा सणिक्खमणा, सपरिणिव्याणा' इस अतिदेश से 'णवरं एरावओ, चक्कवही देवे एरावए से तेणते एरवए वासे' इति अपृष्टोत्तर रूप व्याकरण भी यहां इस प्रकार से प्रकट किया गया है जो इस प्रकार से है 'जयाणं भंते! सूरिए सव्व अंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं एगमेगेणं मुहुत्तणं केवई खेतं गच्छइ ? गोयमा ! पंच पंचजोयण सहस्साई दोणि य गावणे जोयणसए एगूणतीसं च सहिभाए जोयणस्स एगमेगेणं मुहुतेणं गच्छइ' इस सूत्र के प्रतिपादन करते समय में शिष्यने 'तयाणं इह गयस्स मणू, सस्स सीयालीसाए जोयणसहस्सेहिं दोहिग्य तेवट्ठेहिं जोयण सएहि एगवीसाए जोयणस्स सहभागेहिं सूरिए चक्खुप्फास हव्वमागच्छइ' इसरूप से सूर्य की चक्षु के साथ पथ प्राप्तता नहीं पूछी है फिर भी परोपकार में परायण भगवान् तीर्थकर इसे स्वयं ही उद्भावित कर के कहा है 'तिब्बेमि' इस प्रकार से प्रतिपादित करके अब सुधर्मस्वामी से कहते हैं कि जो में गुरू सम्प्रदाय से आगत इस सपरिणिव्वाणा' या अतिदेशथा 'णवरं एरावओ, चक्कत्रट्टी देवे एरावए से तेणतेहूं एवएवासे' ઇતિ અસ્પૃષ્ટત્તરરૂપ વ્યાકરણ પણ અહીં આ પ્રમાણે પ્રકટ કરવામાં આવેલ છે-જે આ भुभ् छे- 'जयाणं भंते! सूरिए सव्वन्तरं मडलं उवसंकमित्ता चारं चरइ तयाणं एगमेगेण मुहुते केवई खेतं गच्छइ ? गोयमा ! पंच पंच जोयणसहस्साइ दोणि य एगावण्णे जोयणसए एगूणवीसं च सट्टिभाए जोयणस्स एगमेगेणं मुहुत्तेगं गच्छइ' या सूत्रनुं प्रतिपादन डरती वेणा शिष्ये- 'तयाणं इहगयस्स मणूसस्स सीयालीसाए जोयणसस्सेहि दोहिं य तेवढे हिं जोयणसएहिं एगवीसाए जोयणस्स सट्टिभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ' मा ३५ સૂર્યની ચક્ષુની સાથે પથપ્રાપ્તતા પૂછી નથી તે પણ પરાકારમાં પરાયણ એવા ભગવાન્ तीर्थ पुरे ग्याने स्वयं उावित्रीने ४धुं छे - 'तिब्बे मि' मा प्रहारथी प्रतिपादित કરીને હવે સુધર્મસ્વામી જમ્મૂસ્વામીને કહે છે કે જે હુ ગુરૂ સમ્પ્રદાયથી આગત આ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 563 564 565 566 567