Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 564
________________ ५५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे आयामविक्खंभेणं तिणि जोयणसयसहस्साई सोलसय सहस्साई दोणिय सत्तावीसे जोयणसए तिणिय कोसे अट्ठावीसं य धणुसयं तेरस अंगुलाई अद्धंगुलं च किचि विसेसाहियं परि. क्खे वेणं पन्नते" ॥ (कुत्र खलु भदन्त ! जम्बूद्वीपो द्वीपः, को महान् खलु जम्बूद्वीपो द्वीपः, किं संस्थितः खलु भदन्त ! जम्बूद्वीपो द्वीपः, किमाकारभावप्रत्यवतारः खलु भदन्त ! जम्बूद्वीपो द्वीपः प्रज्ञामः ? गौतम ! अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरः सर्वक्षुद्र कः वृत्तः तैलापूपसंस्थानसंस्थितः वृत्तः पुष्करकणिकासंस्थानसंस्थितः वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः एक योजनशतसहस्रमायामविष्कम्भेण त्रीणि षोडश च सहस्राणि द्वे च सप्तविंशत्यधिक योजनशते त्रयः कोशाः अष्टाविंशतिः धनुः शतानि त्रयोदशाङ्गुलानि अागुलं च किचिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्त इतिच्छाया ॥ तथाकारणमपवादो विशेषवचन मिति तच्च नवरं पदगम्भितसूत्रमेव वक्तव्यं यथा-'कहिणं भंते ! जंबुद्दीवे दीवे एरवयं णामं वासे पन्नते ? गोयमा ! सिहरिस्स उत्तरेणं लवणसमुद्दस दक्खिणेणं पुरत्थिमलवणसमुहस्स पञ्चस्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दोवे एरवए णामं वासेप्नत्ते, खाणुबह ले कंटकबहुले एवं जच्चेव वत्तवया भरहस्स सच्चेव सव्वा निरवसेसा णेयवा स एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलह य सहस्साई दोणि य सतावीसे जोयणसए तिणि य कोसे अट्ठावीसं य धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं पन्नत' इस पाठ का अर्थ भी पीछे लिम्बा जा चुका है तथा कारण-अपवाद-विशेषवचन-भी यहां कहा गया है-वह इस प्रकार से है-यह विशेषवचन नवरं पद से गर्भित हुआ है-'कहिणं भंते ! जंबुद्दीवे णं दीवे एरवयं णामं वासे पण्णत्ते ? गोयमा! सिह रिस्स उत्तरेणं लवणसमुदस्स दक्खिणेणं पुरथिमलवणसमुदरस पच्चस्थिमेणं पच्चस्थिम लवणसमुदस्स पुरथिमेणं जंबुद्दीवे दीवे एरवए णामं वासे पण्णते खाणु बहुले, कंटक बहुले एवं जच्चेव वत्तव्वया भरहस्स सच्चेव सव्वा निरव संठाणसंठिए पुक्खरकणियासंठाणसंठिए बढे परिपुण्णचंदसंठाणसंठिए एगं जोयणसयसहरसं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसए तिष्णि य कोसे अट्ठावीसं य धणुसयं तेरसअंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं पन्नते' मा ५४न। म पा५५७१ समा गयो छे तथा ४२६१-५५वाह -विशेषवयन--५।। सही उपाभा भाच्या छ-ते मा भुक्षण छ-म। विशेषवयन 'नवरं' ५४थी मलित थयेट छ 'कहिणं भंते ! जंबुटीवेणं दीवे एरवयं णामं वासे पण ते ? गोयमा ! सिहरिस्स उत्तरेणं लवणसमुदस्स दक्खिणेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्यणं जंबुहीवे दीवे एरवए णामं वासे पण्णते खाणु बहुले, कंटक बहुले एवं जच्येव वत्तव्वया भरहस्स सच्येव सव्वा निरवसेसा गेयव्वा सोववणा सणिक्खमणा, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 562 563 564 565 566 567