Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ३४ जम्बूद्वीपइति नामकरणकारणनिरूपणम्
५४९
1
नाम जम्बूद्वीप प्रज्ञप्तिरिति, इत्थं तत् नामकं षष्ठोपाङ्गमित्यर्थः अथवा आरात् - सर्वपापाद् दूरयात इति आर्य :- श्रीवर्द्धमानस्वामी, अतएव सर्वसावद्यवर्जकत्वेन "सावद्यं निरर्थकं तुच्छार्थकं च न बूयादिति वचनप्रामाण्येन महावीरस्वामिनो वचनस्य प्रामाण्यमावेदितमिति । 'अज्झयणे' अध्ययने - प्रकृत जम्बूद्वीपप्रज्ञप्तिनामके स्वतन्त्राध्ययने नतु शस्त्रपरिज्ञावत् श्रुतस्कन्धाद्यन्तर्गते 'अहं च' अर्थच प्रतिपाद्यं विषयम् 'हेउं च' हेतुंनिमित्तं च 'पसिणं' प्रश्नश्न 'कारणं च ' कारणच 'वागरणं च' व्याकरणं - पद्रार्थप्रतिपादनं च 'भुज्जो भूज्जो' भूयो भूयः विस्मरणशीलश्रोतुरनुग्रहार्थं पुनः पुनरपि प्रकाशनेन, अथवा प्रतिवस्तुनामार्यादि प्रकाशनेन 'उवदंसेइ' उपदर्शयति । एतावता गुरुपारतन्त्र्यं कथितम् । तत्रार्थः जम्बूद्वीपादिपदानामन्वर्थः स यथा - 'सेकेणणं भंते ! एवं वुच्चइ जंबूद्दीवे दीवे ! गोयमा ! 'जंबुद्दीवेणं दीवे तत्थ कि यह जम्बूद्वीप प्रज्ञप्ति नामका शास्त्र है और यह छठा उपाङ्ग है, अथवा1- आर्य शब्द की व्युत्पत्ति इस प्रकार से है - जो सर्व पापों से दूर हो जाते हैं वे आर्य हैं ऐसे आर्यश्री वर्धमान स्वामी हैं अतएव सर्वसावध के वर्जक होने के कारण 'सावधं निरर्थकं तुच्छार्थकं च न बूयात्) सावध, निरर्थक और तुच्छार्थक वचन नहीं बोलना चाहिये, इस वचन प्रामाण्य से महावीर स्वामी के वचन में प्रमाणता का कथन किया गया है उन्हेंने 'अज्झयणे अहं च हेउं च पसिणं च कारणं च वागरणं च भुज्जो २ उवदंसेइ तिबेमि' इस प्रकृत जम्बूद्वीपप्रज्ञप्ति नामके स्वतन्त्र अध्ययन में, शस्त्र परिज्ञादि की तरह श्रुतस्कन्ध आदि के अन्तर्गत अध्ययन में नहीं, अर्थको - प्रतिपाद्यविषय को, हेतु को, हेतु निमित्त को, प्रश्न को, कारण को, व्याकरण कोपदार्थप्रतिपादन को, बार २ विस्मरण शील श्रोता के अनुग्रह के लिये पुनः पुनः प्रकाशन द्वारा अथवा प्रतिवस्तु के नामार्थ प्रकाशन द्वारा दिखलाया हैं, एतावता गुरु पारतन्व्य कहा गया है, जम्बूद्वीप आदि पदों का जो अन्वर्थ है वह अर्थ है और वह इस प्रकार से यहां प्रकट किया गया है- 'से केणट्टेणं भंते ! एवं बुच्चइ નામનું શાસ્ત્ર છે અને આ છઠ્ઠું ઉપાંગ છે, અથવા-આ શબ્દની વ્યુત્પત્તિ આ પ્રમાણે છે— જે સ પાપોથી મુક્ત થઇ જાય છે આથી-સર્વાંસાવધના વ ક હેાવાના કારણે ભાવનું निरर्थकं तुच्छार्थकं च न ब्रूयात्' सावध, निरर्थ, मने तुच्छार्थ वयन मोसवु न लेहो,
આ વચન પ્રામાણ્યથી મહાવીરરવામીના વચનમાં પ્રમાણતાનું કથન કરવામાં આવ્યુ છે. तेथे श्री 'अज्झवणे अहं च हेडंव पसिणं च कारणं च वागरणं च भुज्जोर उवदंसेइ ति बेमि' या अमृत ४ग्यूद्रीय प्रज्ञप्ति नामना स्वतंत्र अध्ययनमां, शस्त्रपरिज्ञाहिनी प्रेम श्रुतસ્કન્ધ આદિના અન્તત અધ્યયનમાં નહી', અને-પ્રતિપાદ્ય વિષયને-હેતુને, હેતુનિમિ ત્તને, પ્રશ્નને, વ્યાકરણને-પદાર્થ પ્રતિપાદનને, વારવાર વિસ્મરણુશીલ શ્રાતાના અનુગ્રહ માટે પુનઃ પુનઃ પ્રકાશન દ્વારા અથવા પ્રતિવસ્તુના નામા` પ્રકાશન દ્વારા બતાવ્યું છે, 'एतावता गुरुपारतन्त्र्य' वामां मायु है, भभ्यद्वीप व्याहि पहोने मे मन्वर्थ छे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર