Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 559
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३४ जम्बूद्वीपइतिनामकरणकारणनिरूपणम् ५४७ द्वीपो जम्बूद्वीप इति, तथा 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासए णामधेज्जे पन्नते जण्णकयाइ णासी ण कयाइ णत्थि, ण कयाइ ण भविस्सइ जाव णिच्चेत्ति' अथोत्तरं च खलु गौतम ! जम्बूद्वीपस्य शाश्वतं नामधेयं प्रज्ञप्तम्, यत् न कदापि नासीत् न कदापि न भवति न कदापि न भविष्यति किन्तु अभूत, भवति, भविष्यति च, ध्रुवो नियतोऽवस्थितोऽव्ययो नित्य इति, एतस्मादपि कारणादेतस्य जम्बूद्वीप इति नाम भवतीति ।। सम्प्रति प्रस्तुततीर्थद्वादशांगी रचयिता सुधर्मस्वामी स्वस्मिन् महत्वाभिमानं परिजिही: प्रकृतप्रकरणस्य नामधेयपूर्वक मुपसंहारवाक्यमाह-'तएणं' इत्यादि, 'तएणं से समणे भगवं महावीरे' शाश्वतत्वाशाश्वतत्वनामकत्वात् सद्रूपोऽयं जम्बूद्वीपरूपो भावः सत्पदार्थस्या पलापं न कुर्वन्ति यथावस्थितपदार्थस्वरूपनिरूपकत्वात्तस्य, ततः खलु श्रमणो भगवान् महावीरः तत्र श्रमणः-परित्यक्तबाह्याभ्यन्तराग्रणिः सकलपदार्थावबोधककेवलज्ञान सहितो महावीरो वर्द्धमानस्वामी, 'मिहिलाए णयरीए' मिथिलायां नगर्याम्, तत्र मथ्यन्ते-विनाद्वीप का नाम जम्बूद्वीप ऐसा हुआ है 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासए णामधेज्जे पण्णत्ते' अथवा हे गौतम ! जबूद्वीपका 'जंबूद्वीप' ऐसा नाम शाश्वत है, 'जण्ण कयाइ णासी ण कयाइ णत्थि ण कथाइ ण भविस्सइ जाव णिच्चेति' यह इसका नाम पहिले नहीं था ऐसा नहीं है पहिले भी इसका नाम यही था, अब भी इसका यही नाम है, और आगे भी इसका यही नाम रहेगा, क्यों कि यह द्वीप 'ध्रुव है, नियत है, अवस्थित है, अव्यय है और नित्य है। 'तएणं से समणे भगवं महावीरे मिहिलाए णयरीए माणिभद्देचेइए' अब प्रस्तुत तीर्थद्वादशाङ्गी रचयिता सुधर्मस्वामी अपने में महत्व का अभिमान छोडने की इच्छा वाले बने हुए प्रकृत प्रकरण का नामोल्लेख पूर्वक उपसंहार करते हैं-यहजंबुद्धीप शाश्वत और अशाश्वत धर्मोपेत होने से सत्पदार्थरूप है ज्ञानीजन सत्पदार्थका अपलाप नहीं करते हैं । क्यों कि यथावस्थित पदार्थ के स्वरूप छ. 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासए णामधेज्जे पण्णत्ते' अथ गौतम ! पूदीनु दी५' में नाम शाश्वत छ, 'जण्ण कयाइ णासी ण कयाइ णत्थि ण कयाइ ण भविस्सइ जाव णिच्चेत्ति' मा मेनु नाम पता न तु मे नथी, पडदा ५ એનું નામ આ જ હતું, આજે પણ તેનું એજ નામ છે અને ભવિષ્યમાં આજ નામ રહેશે, કારણ કે આ દ્વીપ “ધ્રુવ છે, નિયત છે, અવસ્થિત છે, અવ્યય છે તેમજ નિત્ય છે. ___ 'तएणं से समणे भगवं महावीरे मिहिलाए णयरीए माणिभदे येइए' के प्रस्तुत તીર્થદ્વાદશાંગી ચયિતા સુધર્માસ્વામી પિતાનામાં મહત્વનું અભિમાન ત્યાગવાની ઈચ્છાવાળા બનેલાં પ્રકૃતિ પ્રકરણને નામોલેખપૂર્વક ઉપસંહાર કરે છે આ જંબૂદ્વીપ શાશ્વત અને અશાશ્વત ધમેતિ હોવાથી સત્પદાર્થરૂપ છે જ્ઞાની જન સત્પદાર્થને અ૫લાપ કરતાં નથી કારણ કે યથાવસ્થિત પદાર્થના સ્વરૂપના નિરૂપક હોય છે. આથી શ્રમણ પરિત્યકત બાહ્ય જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567