Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 534
________________ ५२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे द्वीपे सर्वसंख्या कियन्त स्तीर्थंकरा भवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा !' हे गौतम! 'जहण्णपए चत्तारि' जघन्यपदे चत्वारः प्राप्यन्ते, तथाहि - जम्बूद्वीपस्य पूर्वविदेह क्षेत्र शीतामहानद्याः भागद्वये कृते दक्षिणोत्तरभागयोरेकैकस्य तीर्थंकरस्य सद्भावाद् द्वौ तीर्थकरौ, एवमपरविदेहक्षेत्रेऽपि शीतोदाया महानद्या दक्षिणोत्तरभागद्वये तथैव द्वौ तीर्थङ्करौ इति संकलनया जघन्यपदे चत्वार स्तीर्थकरा भवन्ति, भरतैरवत क्षेत्र योस्तु एकान्त सुषमाकाले तीर्थकराणामभाव एवेति । 'उक्कोसपर चोत्तीसं तित्थयरा' उत्कृष्टपदे चतु त्रिशतीर्थकराः 'सव्वग्गेणं पन्नत्ता' सर्वाग्रेण - सर्वसंकलनया प्रज्ञप्ताः कथिताः, तथाहि महाविदेहक्षेत्रे प्रतिविजयं भरतैश्वतयो चैकैकस्य तीर्थंकरस्य संभवइति सर्वसंकलनया चतुत्रिशतीर्थंकरा भवन्तीति ॥ एतच्च विहरतीर्थङ्करापेक्षया ज्ञातव्यम्, नतु जन्मापेक्षया, जन्मापेक्षयातु चतुस्त्रिंशत्तीर्थं कराणामसंभवादिति । और सब से अधिक सर्वाग्ररूप से कितने तीर्थकर होते हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! जहण्णपए चत्तारि' हे गौतम! जघन्यपद में चार तीर्थकर होते हैं और वे इस प्रकार से होते है जम्बूद्वीप के पूर्वविदेह क्षेत्र में शीता महानदी के भागद्वय करने पर दक्षिण उत्तर भागों में एक एक तीर्थकर के सद्भाव से दो तीर्थकर होते हैं तथा अपरविदेह में भी शीतोदा महानदी के दक्षिण उत्तरभागद्वय में उसी प्रकार से दो तीर्थकर होते हैं इस प्रकार जघन्य पद में चार तीर्थकर होते कहे गये हैं, परन्तु भरत क्षेत्र और ऐरवत क्षेत्र में एकान्तसुषमाकाल में तीर्थकर नहीं होते हैं, 'उक्कोसपए चोत्तीसं तित्थयरा' तथा उत्कृष्टपद में ३४ तीर्थंकर होते हैं, ऐसा 'सव्वग्गेणं पन्नत्ता' सर्व संकलना से कहा गया है, ये ३४ तीर्थकर इस प्रकार से होते हैं-महाविदेहक्षेत्र में हरएक विजय में १-१ तीर्थकर होने की अपेक्षा ३२ तीर्थकर होते हैं एवं भरतक्षेत्र और ऐरवत क्षेत्र में દ્વીપમાં સૌથી ઓછા અને સૌથી અધિક સર્વાંગરૂપથી કેટલાં તી કર હાય છે? આના उत्तरभां प्रभु ! छे - 'गोयमा ! जहण्णपए चत्तारि' हे गौतम! धन्य यद्दमां यार तीर्थ ५२ હાય છે અને તે આ પ્રમાણે હાય છે. જમ્મૂદ્રીપના પૂર્વાવિદેહ ક્ષેત્રમાં શીતા મહાનદીના એ ભાગ કરીએ તે દક્ષિણ ઉત્તર ભાગેામાં એક-એક તીથકરના સદૂભાવથી એ તીર્થંકર થાય છે તથા અપવિદેહમાં પણ શીતેાદા મહાનદીના દક્ષિણ-ઉત્તર ભાગ યમાં તેજ પ્રમાણે એ તીથંકર થાય છે-આ રીતે જઘન્ય પદમાં ચાર તીથંકર હોવાનું કહેવામાં આવ્યું છે, પરન્તુ ભરતક્ષેત્ર અને રવતક્ષેત્રમાં એકાન્ત સુષમાકાળમાં તીથકર હતાં नथी. 'उक्कोसपर चोत्तीसं तित्थयरा' तथा उत्सृष्ट पभा ३४ तीर्थ ५२ होय छे येवु 'सव्वग्गेणं पन्नत्ता' सर्वसउसनाथी अहेवामां मायु छे, म ३४ तीर्थ ४२ मा प्रभा હાય છે. મહાવિદેહ ક્ષેત્રમાં દરેક વિજયમાં ૧-૧ તીર્થંકર હાવાની અપેક્ષા ૩૨ તીથ કર હાય છે અને ભરતક્ષેત્ર તેમજ ઐરતક્ષેત્રમાં ૧-૧ તીર્થંકરના સદ્ભાવથી ૨-૨ તીર્થંકર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567