Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
योगादिति सर्वदा विद्यमानस्वभावक एव, 'ण कयाविण भविस्स' न कदापि न भविष्यति अपितु सर्वदैव भविष्यत्येव, एवं प्रकारेण व्यतिरेकमुखेन जम्बूद्वीपस्य सार्वदिकास्तित्वं प्रतिपाद्यान् वयमुखेन सार्वदिकास्तित्वं प्रतिपादयितुमाह 'भुविच' इत्यादि, भुविच भवइय' भविस्सइय' अभ्रूच्च उत्पत्तेरभावेन विवक्षितकालात्पूर्वमपि अभूदेव, वर्तमानकालेऽपि भवत्येव - विद्यते एव, अनागतकालेऽपि भविष्यत्येव, विनाशाभावात्, अतएव 'धुवे' धुवो जम्बूद्वीपः कूटवत् स्थिरः, अतएव ध्रुवः अतएव - 'णियए' नियतः - सर्वदाऽवस्थायी न कदाचिदपि अनियतः 'सासए' शाश्वतः 'अय्वर' अव्ययः - कदाचिदपि व्ययो विनाशस्तद्रहितः अतएव 'अवट्ठिए' अवस्थितः - एकरूपेण स्थितः, 'णिच्चे' नित्यः द्रव्यरूपेण उत्पादविनाश रहित इत्यर्थः एतादृशो ध्रुवादि विशेषणयुक्तः 'जंबुद्दीवे दीवे पन्नते' जम्बूद्वीपो द्वीपः सर्वद्वीपमध्यवर्ती प्रज्ञप्तः - कथित इति ।
उपलब्ध होता है इसी तरह से इसके पहिले भी उपलब्ध हुआ है, 'ण कथावि for' यह किसी भी काल में नहीं था- ऐसी बात भी नहीं है, अपि तु यह सर्वदा विद्यमान रहता है क्यों कि यह अनादि है अतः इसमें उत्पादादि का अयोग है। इसी कारण यह सर्वदा विद्यमान स्वभाव वाला ही कहा गया है, 'ण कयाविण भविस्स' आगे भी यह किसी भी समय में नहीं रहेगा ऐसी बात भी नहीं है। क्यों कि सर्वदा ही यह ऐसा ही रहेगा इस प्रकार से व्यतिरेक मुख द्वारा सदा काल में इस जम्बूद्वीप का अस्तित्व प्रतिपादन करके अब सूत्रकार अन्वयमुख द्वारा सदाकाल में इसके अस्तित्व का प्रतिपादन करने के लिये 'भुवि च, भवइ य afras ' कहते हैं कि यह जम्बूद्वीप नामका द्वीप उत्पति के अभाव के कारण भूतकाल में भी अस्तित्वविशिष्ठ था वर्तमान काल में भी यह अब भी है और પૂર્ણાંકાળે પણ હયાત હતુ. જેવી રીતે ઘટાદિ પદાર્થ પેાતાની ઉત્પત્તિના પહેલા, અદૃશ્ય હાવાના કારણે હતેા નહી' એવું માનવામાં આવે છે એવા આ જમ્મૂદ્રીપ નથી પરન્તુ જેવા તે આ સમયે ઉપલબ્ધ થાય છે એજ પ્રમાણે તે આ અગાઉ પણ ઉપલબ્ધ થયેલા छे, 'ण कयावि णत्यि' आई तो नहीं खेवु नयी परंतु ते हमेशां विद्यमान રહે છે. કારણ કે તે અનાદિ છે આથિ તેના ઉત્પાદાદિના અચેગ છે અને આ કારણે જ ते सर्वही विद्यमान स्वभाववाणी हेवामां आव्यो छे, 'ण कयाविण भविस्सई' ભવિષ્યકાળે પણ તે કાઇ પણ સમયે રહેશે નહી. એવી હકીકત પણ નથી કારણ કે સા જ આ એવા જ રહેશે. આ પ્રકારથી વ્યતિરેક મુખ દ્વારા સદાકાળમાં આ જમ્બુદ્વીપના અસ્તિત્વનું' પ્રતિપાદન કરીને હવે સૂત્રકાર અન્વય સુખ દ્વારા સદાકાળ એના अस्तित्वनुं प्रतिपादन ४२वा भाटे 'भुविच भवइ य भविस्सइ य' हे छे ! या म्यूझीय નામના આ દ્વીપ ઉત્પત્તિના અભાવના કારણે ભૂતકાળમાં પણ અસ્તિત્વ વિશીષ્ટ હતા વર્તમાનકાળમાં પણ આ હજી પણ છે અને અનાગતકાળમાં એ રહેશે કારણ કે કોઈ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર