Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 533
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३२ चन्द्रसूर्यादीनामल्पबहुत्वनिरूपणम् ५२१ सर्वे इमे चन्द्रसूर्याः स्तोकाः-अल्पीयांसः ‘णक्खत्ता संखेज्जगुणा' नक्षत्राणि संख्येयगुणानिचन्द्रसूर्यापेक्षया नक्षत्राणि संख्येयगुणाधिकानि भवन्ति, चन्द्रसूर्यापेक्षया नक्षत्राणा मष्टाविशति गुणाधिकत्वादिति । 'गहा संखेजगुणा' ग्रहाः संख्येयगुणाः नक्षत्रापेक्षया ग्रहा:-भोमादयः संख्येयगुणाधिका भवन्ति, सातिरेक त्रिगुणाधिकत्वात् 'तारारूवा संखेज्जगुणा' तारारूपा संखेज्जगुणाधिकानि भवन्ति, ताराणां प्रभूतकोटाकोटी गुणत्वादिति, व्याख्यातं षोडशमल्पबहुत्वद्वारम् तेन संपूर्ण संग्रहणीगाथाद्वयं व्याख्यातमिति ॥ सम्प्रति जम्बूद्वीपे जघन्योत्कर्षाभ्यां तीर्थकरादीन् संख्यया ज्ञातुं प्रश्नयनाह-"जंबुद्दीवे णं भंते' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीप मध्य जम्बूद्वीपे इत्यर्थः 'जहण्णपए वा उक्कोसपए वा' जघन्यपदे-सर्वस्तोकस्थाने वा, उत्कृष्टपदे-सर्वोत्कृष्टस्थाने वा 'केवइया तित्थयरा' कियन्तः--कियत्संख्यकाः तीर्थङ्कराः 'सवग्गेणं पन्नत्ते' सर्वाग्रेण-सर्व संकलनया केवलिदृष्टमात्रया इत्यर्थः प्रज्ञप्ता:-कथिताः जम्बूप्रतिसमुद्र में चन्द्र और सूर्य समान संख्यावाले हैं। तथा शेषग्रहादिकों से ये सब चन्द्र और सूर्यस्तोक-कम हैं। ‘णक्खत्ता संखेज्जगुणा' चन्द्र और सूर्य की अपेक्षा नक्षत्र२८ गुणें अधिक हैं। 'गहा संखिजगुणा' नक्षत्रों की अपेक्षा ग्रह संख्यातगुणे 'तारारूवा संखेजगुणा' तारारूप संख्यातगुणे अधिक हैं, क्यों कि ताराओं को बहुत अधिक कोटाकोटी गुणित कहा गया है। इस प्रकार इस अल्पबहुतद्वार की वक्तव्यता समाप्त होने पर दो संग्रहणी गाथाएं पूर्णरूप से व्याख्यात हो जाती हैं, 'जंबुद्दीवेणं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया तित्थयरा सव्वग्गेणं पण्णत्ता' इस सूत्र द्वारा गौतमस्वामीने जम्बूद्वीप में जघन्य और उत्कृष्ट से तीर्थकरादिक कितने होते हैं, अर्थात् कितने रहते हैं ? इस बात को पूछा है इसमें पहिले उन्होंने ऐसा पूछा है-हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में सब से कम પરસ્પરમાં સમાન છે કારણ કે પ્રતિદ્વીપમાં અને પ્રતિસમુદ્રમાં ચન્દ્ર અને સૂર્ય સરખી સંખ્યાવાળા હોય છે તથા શેષ ગ્રહાદિકથી આ બધાં ચન્દ્ર અને સૂર્ય સ્નેક-ઓછાં डाय छ ‘णक्खत्ता संखेज्जगुणा' नक्षत्रानी अपेक्षायड सध्यात॥ धारे हाय - भडे ये अने सूर्य ना ४२di नक्षत्र २८ गए। छे. 'गहा संखिज्जगुणा' नक्षत्रीना ४२di अडस भ्यातम पधारे छे. 'तारारूवा संखेज्जगुणा' अहानी अपेक्षा ता॥३५ સંખ્યાતગણ અધિક છે કારણ કે તારાઓને ઘણાં અધિક કટાકેટી ગુણિત કહેવામાં આવ્યા છે. આ પ્રકારે આ અ૯૫બહત્વ દ્વારની વક્તવ્યતા સમાપ્ત થવાથી બે સંગ્રહણી आया। पूण ३५थी व्याभ्यात थ जय छे. 'जंबुद्दीवेणं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया तित्थयरा सव्वग्गेणं पण्णत्ता' मा सूत्र द्वारा गौतभस्वामी रामदीपम न्य તેમજ ઉત્કૃષ્ટથી તીર્થ"કરાદિક કેટલા હોય છે. અર્થાત્ કેટલા રહે છે? એ હકીકતની પૃચ્છા કરી છેઆની પહેલાં તેઓએ આમ પૂછ્યું છે-હે ભદન્ત ! આ જમ્બુદ્વીપ નામના ज०६६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567