Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 545
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३३ जम्बूदीपस्यायामादिकनिरूपणम् ५३३ विष्कम्भपरिक्षेपाः पूर्वमुक्ता स्ततश्च पुनरत्र प्रश्नविषयीकरणं न सम्यक् तथापि उद्वेधादिक्षेत्र धर्मप्रश्नकरणप्रस्तावात् विस्मरणशीलविनेयजनस्मरणरूपोपकाराय पुनरपि प्रश्नकरणं न विरुद्ध यते इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवे गं भंते ! दीवे' जम्बूद्वीपः खलु भदन्त ! द्वीप: 'एगं जोयणसयसहस्सं आयामविक्खंभेणे' एकं योजनशतसहस्रं लक्षयोजनमित्यर्थः आयामविष्कम्भेण-दैर्घ्यविस्ताराभ्यां लक्षेक योजनप्रमाणको जम्बूद्वीप इत्यर्थः 'तिणि जोयणसयसहस्साई' त्रीणि योजनशतसहस्राणि त्रिलक्षयोजनमित्यर्थः 'सोलस य सहस्साई' षोडश च सहस्राणि 'दोणिय सतावीसे जोयणसए' द्वे च सप्तविंशति योजनशते, सप्तविंशत्यधिके योजनशतद्वयमित्यर्थः 'तिण्णिय कोसे" त्रीन् क्रोशान् 'अट्ठावीसं च धणुसयं' अष्टाविंशति च धनुःशतानि, 'तेरस अंगुलाई त्रयोदशागुलानि 'अद्धगुलं' अर्द्धमङ्गुलम् 'किंचि विसेसाहियं परिक्षेणं पनत्ते' किश्चिद्विशेषा'केबइयं सव्वग्गेणं पन्नत्ते' आयामादि सब का प्रमाण मिलकर इसका पूर्ण प्रमाण कितना होता है ? यद्यपि आयाम-लंबाई, विष्कम्भ-चोडाई और परिक्षेप परिधि इन सबका प्रमाण पहिले कहदिया गया है, अतः पुनः इस सम्बन्ध में प्रश्न करना उचित नहीं है, परन्तु फिर भी उद्वेधादि क्षेत्र धर्मसंबंधी प्रश्न करण के प्रस्ताव को लेकर विस्मरणशील शिष्य के लिये इन प्रश्नों का उत्तर स्मरण कराने के निमित्त पुनः प्रश्न कर उसका उत्तर समझना यह परमोपकारी गुरुजनों की दृष्टि में उपादेय ही है इसीलिये यहां ऐसा प्रश्न गौतमस्वामीने किया है -इस के उत्तर में प्रभु कहते हैं-'गोयमा ! जंबुद्दीवे णं दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं' हे गौतम ! जम्बुद्धीप नाम का जो यह द्वीप है उसका आयाम और विष्कम्भ एक लाख योजन का है तथा 'तिम्णिजोयणसयसहस्साई सोलस य सहस्साई दोणिय सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं तेरस अंगुलाई अद्धंगुलं किंचि विसेसाहियं परिक्खेवेणं पनत्ते' इसका परिक्षेप प्रभार ४८९ छ ? भने 'केवइयं सव्वग्गेणं पन्नते' मायामा मयानुप्रभाएमजान में પૂર્ણ પ્રમાણ કેટલું હોય છે ? જે કે આયામ-લંબાઈ વિકલ્મ-પહોળાઈ અને પરિક્ષેપપરિધિ આ બધાનું પ્રમાણ અગાઉ કહી દેવામાં આવ્યું છે આથી પુનઃ આ સમ્બન્ધમાં પ્રશન કરે ઉચિત નથી પરંતુ આમ છતાં પણ ઉદ્વેધાદિક્ષેત્ર ધર્મસંબંધી પ્રશ્નકરણના પ્રસ્તાવને લઈને વિસ્મરણશીલ શિષ્યને માટે આ પ્રશ્નના જવાબ યાદ કરાવવાના નિમિતે પુનઃ પ્રશન કરાવીને તેને જવાબ સમજાવો એ પરમોપકારી ગુરૂજનેની દષ્ટિમાં એ ઉપાદેય જ છે એટલે જ અહી શ્રી ગૌતમસ્વામીએ આવો પ્રશ્ન કર્યો છે–આના જવાબમાં प्रभुश्री हे छ-'गोयमा ! जंबुद्दीवेणं दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं' हे गौतम ! જબૂદ્વીપ નામને જે આ દ્વીપ છે તેને આયામ તથા વિષ્કન્મ એક લાખ જનનું છે तथा 'तिष्णिजोयणसयसहस्साई सोलस य सहस्साई दोणि य सत्तावीसे जोयणसए तिण्णि જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567