Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 546
________________ ५३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे धिकं परिक्षेपेण प्रज्ञप्तः-कथित इति, 'एग जोयणसहस्सं उच्वेहेणं' एक योजनसहस्रमुढेधेनोण्डत्वेन भवति जम्बूद्वीपः 'णवणवई जोयणसहस्साइं साइरेगाइं उद्धं उच्चतेणं' नवनवति योजनसहस्राणि सातिरेकाणि ऊर्ध्वमुच्चैस्त्वेन 'साइरेगं जोयणसयसहस्सं सवग्गेणं पन्नते' सातिरेकं योजनशतसहस्रं किश्चिदधिकं लकयोजनं सर्वाग्रेण प्रज्ञप्तः । यद्यपि उण्डबव्यवहारः सरित् समुद्रादौ दृश्यते उच्यत्रव्यवहारस्तु पर्वतादौ प्रसिद्धः तत्कथमत्र द्वीपे उण्डली. उचखयोः प्रदर्शनं कृतं तत्प्रदर्शनमत्रायुक्तमिव प्रति माति तथापि समतल भूतलादारभ्य रत्न प्रभायामधःसहस्रयोजनानि यावत् गमनेऽधोग्रामसलिलावतिविजयादिषु जम्बूद्वीपव्यवहारस्य समुपलभ्यमानत्वेन उद्वेधव्यवहारो द्वीपेऽपि न बिरुध्यते एवं जम्बूद्वीपसमुत्पन्नानां ३ तीन लाख १६ हजार २ सौ २७ योजन ३ कोश २८ सौ धनुष १३ ॥ अंगुल से कुछ विशेषाधिक है तथा-'एगं जोयणसहस्सं उच्वेहेणं' इसका उद्वेध-जमीन के भीतर में रहना-एक हजार योजन का है-अर्थात् यह जमीन के भीतर में एक हजार योजन तक गहरा गया हुआ है 'णवणवई जोयणसहस्साइं साइरेगाई उद्धं उच्चत्त णं' इसकी ऊंचाई कुछ अधिक ९९ हजार योजन की है, 'साइरेगाई जोयणसयसहस्सं सब्वग्गेणं पन्नत्ते' इस तरह इसका सर्वाग्र प्रमाण एक लाख योजन से कुछ अधिक है, यद्यपि उण्डत्व का व्यवहार-उद्वेध का व्यवहार-सरित् समुद्र आदि में देखा जाता है तथा उच्चत्व का व्यवहार पर्वतादि में प्रसिद्ध है तो फिर यहां द्वीप में उण्डत्व का और उच्चत्व का जो प्रदर्शन किया गया है वह अयुक्त जैसा प्रतीत होता है, परन्तु फिर भी समतल भूतल से लेकर रत्नप्रभा के नीचे एक हजार योजन तक जाने में अधोग्राम सलिलावतिविजयादि कों में जम्बूद्वीप का व्यवहार होता देखा जाता है इस कारण उद्वेध का व्यवहार य कोसे अट्ठावीसं तेरस अंगुलाई अद्धंगुलं किंचिविसेसाहियं परिक्खेवेणं पन्नत्ते' मेना પરિક્ષેપ ૩ ત્રણ લાખ ૧૬ હજાર બસો ૨૭ જન ૩ કેશ ૨૮૦૦ ધનુષ ૧૩ આંગળથી विशेषाधि छे तथा-'एगं जोयणसहस्सं उव्वेहेणं' मेन द्वेष-भीननी म२ २३ તે-એક હજાર એજનનું છે–અર્થાત્ તે જમીનની અંદર એક હજાર જન સુધી ઊંડે गयेतो छ ‘णवणवई जोयणसहस्साई साइरेगाई उद्धं उच्चत्तण' मेथी या ४४ अपि ८८ ३०१२ योनी छे. 'साइरेगाई जोयणसयसहस्सं सव्वग्गेणं पन्नत्ते' २॥ शत मेनु સર્વાગ્રપ્રમાણ એક લાખ યેજથી કંઈક અધિક છે, જોકે ઊંડાઈને વ્યવહાર-ઉદ્વેધને વ્યવહાર–સરિત્ સમુદ્ર આદિમાં જોવા મળે છે તથા ઉચ્ચત્વ (ઊંચાઈ)ને વ્યવહાર પર્વ તાદિમાં પ્રસિદ્ધ છે. તે પછી અહીં દ્વીપમાં ઊડત્વ તથા ઉચ્ચત્વનું જે પ્રદર્શન કરવામાં આવ્યું છે તે અગ્ય જેવું પ્રતીત થાય છે પરંતુ આમ છતાં પણ સમતલ ભૂતળથી લઈને રત્નપ્રભાની નીચે એક હજાર જન સુધી જઈએ તો અગ્રામ સલિલાવતિ વિજ્યાદિમાં જમ્બુદ્વીપને વ્યવહાર થતે જોવામાં આવે છે આ કારણે ઊંડાઈને વ્યવહાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567