Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
"
शते, तद्यथा - उत्कृष्टपदभाविनां त्रिशच्चक्रवर्त्तिनां प्रत्येकं सप्तसप्तपंचेन्द्रिय रत्नसैनापत्यादि सद्भावेन सेनापति गाथापति वर्द्धकी पुरोहितरूपाणि चत्वारि पश्चेन्द्रिय मनुष्यरत्नानि, गजाश्वरूपे द्वे पञ्चेन्द्रिय पशुरत्ने, विद्याधरकन्यका - सुभद्रा देवीत्यपरनाम्नो पञ्चेन्द्रियमनुष्यरत्नम् । सप्तसंख्याया विशत्संख्या गुणने भवति यथोक्तसंख्येति । अथ निधीनां सर्वापृच्छायां तेषां चतुस्त्रिंशत्संख्यया गुणनं संभवेदपि किन्तु पञ्चेन्द्रियरत्न सर्वाग्र पृच्छायां त्रिंशद्गुणनं कथमितिचेद् उच्यते चतुर्षु वासुदेवविजयेषु तदा तेषामनुपलम्भात् निधीनांतु नियतभावत्वेन सर्वदाप्युपलब्धेः तेन रत्न सर्वाग्रसत्रे रत्नपरिभोगसूत्रे च न कश्चित् संख्याकृतो विशेष इति । अथ रत्नपरिभोग प्रश्नसूत्रमाह- 'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः ' जहण्णपदे उक्कोसपर वा' जधन्यपदे - सर्वस्तोकस्थाने वा उत्कृष्टपदे- सर्वोत्कृष्टस्थाने विचार्यमाणे 'केवइया पंचिदियरयणसया' कियन्ति - कियत्संख्यकानि पञ्चेन्द्रियरत्नशतानि 'परिभोगत्ताए हध्वमासेनापति १, गाथापति २, बर्द्धकी ३, पुरोहित ४ ये चार पञ्चेन्द्रिय मनुष्य रहन हैं । गज एवं अश्व, ये दो पंचेन्द्रिय पशुरत्न हैं तथा विद्याधर कन्या जिसका नाम सुभद्रा होता है एक यह पंचेन्द्रिय स्त्री रत्न है इस तरह से ये सात पंचेन्द्रिय रत्न हैं । ये सब चक्रवर्तीयों के होते हैं। यहां ऐसी शङ्का हो सकती है कि निधियों की सर्वा पृच्छा में ३४ से गुणा करना तो ठीक है परन्तु पंचेन्द्रिय रत्नों की सर्वा पृच्छा में ३० का गुणा करना यह कैसे उचित हो सकता है ? तो इसका समाधान ऐसा है कि चार जो वासुदेव विजय है उनमें उस समय उनका अनु पलम्भ रहा करता है, परन्तु जो निधियां हैं वे तो नियत भाव से सर्वदा उनमें उपलब्ध होती हैं । इससे रत्न सर्वासूत्र में और रत्न परिभोगसूत्र में संख्या कृत कोई विशेषता नहीं है । 'जंबूद्दीवे णं भंते! दोवे जहण्णपए उक्कोसपए वा केवइया पंचिदिय रयणसया परिभोगत्ताए हव्वमागच्छंति' गौतमस्वामीने इस
नशे सात यथेन्द्रियरत्न या अभागे छे -सेनापति (१) गाथापति (२) बद्धडी (3) પુરાહિત (૪) પૉંચેન્દ્રિય મનુષ્ય રત્ન છે ગજ તથા અશ્વ એ બે પચેન્દ્રિય પશુરત્ન છે તથા વિદ્યાધર કન્યા જેનું નામ સુભદ્રા હાય છે એક પચેન્દ્રિય સ્ત્રીરત્ન છે. આ રીતે આ સાત પંચેન્દ્રિય રત્ન કહેલાં છે. આ બધાં ચક્રવતી આને હાય છે. અહી એવી શકા થઈ શકે કે નિધિએની સર્વાંગ્રધૃચ્છામાં ૩૪ થી ગુણવાનુ તા ઠીક છે પરન્તુ પાંચેન્દ્રિય રત્નાની સર્વોપ્રપૃચ્છામાં ૩૦ ગુણવાનું કઇ રીતે વાજખી ગણી શકાય ? આનુ સમાધાન એવું છે કે જે ૪ વાસુદેવ વિજય છે તેમનામાં તે સમયે તેમના અનુપલ ભ રહ્યા કરે છે પરંતુ જે નિધિયા છે તે તે નિયતભાવથી સદા તેમનામાં ઉપલબ્ધ હાય છે. આથી રત્ન સર્વાગ્રसूत्रम अने रत्न परिलोग सूत्रमां संख्यात अर्ध विशेषता नथी. 'जंबूदोवेणं भंते ! दीवे जहone उक्कोसपए वा केवइया पंचिदियरयणसया परिभोगताए हव्वमागच्छंति' गौतमस्वाभीखे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર