Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
इतिप्रश्नः, 'भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'दो दसुत्तरा एगिंदियरयणसया सवग्गेणं पन्नत्ता' द्वे दशोत्तरे दशाधिके इत्यर्थः एकेन्द्रियरत्नशते सर्वाग्रेण - सर्वसंख्यया प्रज्ञप्ते कथिते इति ।
सम्प्रति - एकेन्द्रियरत्न परिभोगसूत्रं पृच्छन्नाह - 'जंबुद्दी वेणं' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त । द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः 'केवइया एगिंदिय रयणसया' कियन्ति - कियत्संख्यकानि एकेन्द्रियरत्नशतानि 'परिभोगताए हच्वमागच्छन्ति' परिभोग्यतया 'हवं' शीघ्रमुपभोक्तुः समीपमाच्छन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहण्णपदे अट्ठावीसं' जघन्यपदेऽष्टाविंशति रेकेन्द्रियरत्नानि आगच्छन्ति, 'उकोसेणं दोणि दसुत्तरा एगिंदियरयणसया परिभोगत्ताए हव्वमागच्छति' उत्कर्षेण द्वे, दशोत्तरे - दशाधिके एकेन्द्रियरत्नशते परिभोग्यतया शीघ्रमागच्छतः उपभोक्तः सपीपमुपसर्पतः ।। सू० ३२ ॥
'गोयमा ! दो दसुत्तरा एगिंदियरपणसया सव्वग्गेणं पन्नत्ता' हे गौतम! सर्व, संख्या से चक्रवर्तियों के एकेन्द्रिय रहन २१० कहे गये हैं 'जंबुद्दीवे णं भंते ! दीवे केवइया एगिंदि रयणसया परिभोगत्ताए हव्वमागच्छंति' हे भदन्त ! इस जंबूद्वीप नाम के द्वीप में चक्रवर्तियों के द्वारा २१० एकेन्द्रिय रत्न में से कितने एकेन्द्रिय रत्न प्रयोजन के उत्पन्न होने पर उनके काम में आते हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! जहण्णपए अट्ठावीसं उक्कोसपए दोण्णि दसुत्तरा एगिंदिय रयणसया परिभोगत्ताए हव्वमागच्छंति' हे गौतम ! जघन्य पद में वर्तमान चक्रवर्तियों के द्वारा २८ एकेन्द्रिय रत्न प्रयोजन के उपस्थित होने पर काम में लाये जाते हैं और उत्कृष्टपद में वर्तमान चक्रवर्तियों के द्वारा प्रयोजन के उपस्थित होने पर २१० एकेन्द्रिय रत्न काम में लाये जाते हैं । अथवा ये सब पूर्वोक्त रत्न उपभोक्ता चक्रवर्ती के पास स्वयं आजाते हैं ऐसा समझना चाहिये ||३२|
वामां आव्या छे ? खाना वामां अलु उडे छे - 'गोयमा ! दो दसुत्तरा एगेंदियरयणसया सव्वग्गेणं पन्नत्ता' हे गौतम ! सर्व'सभ्याथी यहुवतथना मेडेन्द्रिय रत्न २१० अहेवाभां माया छे, 'जंबुद्दीवेणं अंते ! दीवे केवइया एगेंदिय रयणसया परिभोगत्ताए हव्वमागच्छंति' हे ભદન્ત ! આ જ ખૂંદ્વીપ નામના દ્વીપમાં ચક્રવતીઓ દ્વારા ૨૧૦ એકેન્દ્રિય રત્નમાંથી કેટલાં એકેન્દ્રિય રત્ન પ્રત્યેાજન ઉત્પન્ન થવાથી તેમના કામમાં આવે છે? આના ઉત્તરમાં પ્રભુ कु छे - 'गोयमा ! जहण्णपर अट्ठावीसं उक्कोसपए दोणि दसुत्तरा एगिंदियरयणसया परिभोगसत्ताए हव्वमागच्छंति' हे गौतम ! ४धन्य यहां वर्तमान अडवत थे। द्वारा २८ એકેન્દ્રિય રત્ન પ્રયોજન ઉપસ્થિત થવાથી કામમાં લાવવામાં આવે છે અને ઉત્કૃષ્ટ પદમાં વર્તમાન ચક્રવતી એ દ્વારા પ્રત્યેાજન ઉપસ્થિત કરવાથી ૨૧૦ એકેન્દ્રિય રત્ન કામમાં લાવવામાં આવે છે અથવા આ બધાં પૂર્વોક્ત રત્ન ઉપભેગતા ચક્રવતીની પાંસે સ્વય ́ આવી જાય છે એવુ' સમજવુ' બેઇએ. ા૩રા
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર