Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३१ चन्द्रस्याग्रमहिन्याः नामादिनिरूपणम् ५०३ त्ता ? गोयमा ! जहन्नेणं चउभागपलिओवमे उक्कोसेणं पलिओवम उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । सूरविमाणे देवाणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्त मन्भहियं सूरविमाणे देवीणं जहणणेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहि वाससएहिं अब्भहियं । गहविमाणे देवाणं जहण्णेणं चउब्मागपलिओवमं उक्कोसेणं अद्धपलिओवमं । णक्खत्तविमाणे देवाणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलि
ओवम, णक्खत्तविमाणे देवीणं जहणणेणं चउभागपलियोवम उक्कोसेणं साहियं चउभागपलिओम, ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलिओवम उक्कोसेणं चउब्भागपलिओवम, ताराविमाणे देवीणं जहणणेगं अट्ठभागपलिओवमं उक्कोसेणे साइरेगं अट्ठभागपलिओवमं ॥सू. ३१॥
छाया-चन्द्रस्य खलु भदन्त ! ज्योतिष्केन्द्रस्य ज्योतिष्कराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? गौतम ! चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः तद्यथा-चन्द्रप्रभा ज्योत्स्नाभा अर्चिमाली प्रभंकरा, ततः खलु एकैकस्याः देव्याः चत्वारि देवीसहस्राणि परिवारः प्रज्ञप्तः । प्रभुः खलु सा एकैकादेवी अन्य देवीसहस्रं विकुर्वितुम्, एवमेव सपूर्वापरेण षोडश देवीसहस्राणि तदेसत् तुटिकम् । प्रभुः खलु भदन्त ! चन्द्रो ज्योतिष्केन्द्रो ज्योतिष्कराजः चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सभायां सुधर्मायां तुटिकेन सार्द्ध महताहतनृत्यगीतवादित यावत् दिव्यान् भोगभोगान् भुञ्जानो विहर्तुम्, गौतम ! नायमर्थः समर्थः, तत्के नार्थेन यावत् विहर्तुम्, गौतम ! चन्द्रस्य ज्योतिष्केन्द्रस्य ज्योतिष्कराजस्य चन्द्रावतंसके विमाने चन्द्रायां राजधान्याम् सभायां सुधर्मायाम्, माणवके चैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्केषु बहूनि जिनसकथीनि सन्निक्षिप्तानि तिष्ठन्ति, तानिच खलु चन्द्रस्यान्येषां च बहूनां देवानां देवीनां चार्चनीयानि यावत् पर्युपासनीयानि तत्तेनार्थेन गौतम ! नो प्रभुरिति । प्रभुः खलु चन्द्रः सभायां सुधर्मायां चतुर्भिः सामानिकसहनै रेवं यावत् दिव्यान् भोगभोगान् भुञ्जानो विहत्तुं केवलं परिवारऋद्धया नैव खलु मैथुनप्रत्ययम् । विजयावैजयंती जयंती अपराजिता सर्वेषां ग्रहादीनामेता अग्रमहिष्यः षट्सप्तत्यधिकस्यापि ग्रहशतस्य एता अग्रमहिष्यो वक्तव्याः, आभिर्गाथाभिः रक्षा रको विकालको लोहिताङ्कः शनैश्चरश्चैव । आधुनिकः प्राधुनिकः कनकसमाननामानश्च पश्चैव ॥१॥ सोमः सहित आश्वासनः कार्योपगतः कर्बुरकाः अजकरको दुन्दुभकः शङ्खसमान नामानस्त्रय एव । एवं भणितव्यं यावद् भावकेतोरग्रमहिष्य इति । चन्द्रविमाने खलु भदन्त !
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
Loading... Page Navigation 1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567