Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ३१ चन्द्रस्याग्रमहिष्याः नामादिनिरूपणम्
५१३
ङ्करः ६७, अभङ्करः ६८, प्रभङ्करः ६९, अरजाः ७०, विरजाः ७१, तथा अशोकः ७२, arrataataः ७३, विमलः ७४, विततः ७५, विवस्त्रः ७६, विशाल: ७७, शाल: ७८, सुव्रतः ७९, अनिवृत्तिः ८०, एकटी ८१, द्विजटी ८२, करः ८३, करिकः ८४, राजा ८५, अर्गलः ८६, पुष्पकेतुः ८७, भावकेतुः ८८, इत्येवं प्रकारेणाष्टाशीतिर्ग्रहाः बोद्धव्या आनुपूर्व्या क्रमेणेति ।
सम्प्रति - 'सव्वे सिंगराईणं' इत्यादि पदात् नक्षत्रस्य सूचनं कृतमिति नक्षत्राणामाधिदैवतद्वारा नामप्रतिपादनाय गाथाद्वयमाह - 'बह्मा' इत्यादि,
'बह्माविषय वस्त्र वरुणे अयवुड्डी पूस आसजमे । auryarat सोमे रुद्दे अदिती बहस्सई सप्पे ॥ १ ॥ पिउभग अज्जमसविया तट्ठा वाऊ तहेव इंदग्गी । मिते इंदे निरुई आऊ विस्साय बोद्धव्वे' || ब्रह्माविष्णु रुणोऽजो वृद्धिः पूषा अभ्वो यमः । अग्निः प्रजापतिः सोमो रुद्रोऽदितिः बृहस्पतिः सर्पः ॥ १ ॥
स्वयंप्रभ, ६५वां अवभास, ६६वां श्रेयस्कर, ६७वां क्षेमङ्कर, ६८वां आभङ्कर, ६१वां प्रभङ्कर, ७० वां अरजा, ७१वां विरजा, ७२वीं अशोक, ७३वां वीतशोक ७४वां विमल, ७५वां वितत, ७६वां विवस्त्र, ७७वां विशाल, ७८वां शाल, ७९ सुव्रत, ८०वां अनिवृत्ति, ८१वां एकटी, ८२वां द्विजटो, ८३वां कर, ८४वां करिक ८५वां राजा, ८६वां अर्गल, ८७ पुष्यकेतु, और ८८वां भावकेतु, इस प्रकार से ये ८८ ग्रहों के नाम हैं। नक्षत्रों के नाम इस प्रकार से हैं
'बम्हा विण् य वसू वरुणे अयबुड्ढी पूस आस जमे । अग्गपयावइ सोमे रुद्दे अदिती बहस्सई सप्पे ॥ १ ॥ पिउभग अजमसविया तट्ठा वाउ तहेव इंदग्गी । मिते इंदे निरुई आउ विस्सा य बोद्धव्वे ||२||
६६ भी श्रेयस्२, ६७ भो क्षेत्र ४२, ६८ भो माल१२, ६८ भो अल ४२, ७० भो सरल, ७३ भेो वीतशोक, ७४ भो विभण, ७५ भो वितत,
७१ भो विरल, ७२ भो अशो४, ७६ भो विवस्त्र, ७७ भी विशाल, ७८ भो शास, ७८ भो सुव्रत, ८० भो अनिवृत्ति, વિટી, ૮૩ મેકર, ૮૪ મે કરિક, ૮૫ મા રાજા, ૮૬ મે અને ૮૮ મા ભાવકેતુ આ રીતે ૮૮ ગ્રહેાના નામ છે. નક્ષત્રાના નામ આ પ્રમાણે છે
૮૧ મે એકજટી, ૮૨ મે। અલ, ૮૭ મા પુષ્પકેતુ
' वम्हा विण् य वसुवरुणा अयवुड्ढी पूस आस जमे । अग्गिपयावइ सोमे रुद्दे अदिती बहरसई सप्पे ||१|| पिउभग अज्जमसविया तट्ठा वाऊ तहेव इंदग्गी । मित्ते इंदे निरुई आऊ विस्सा य बोद्धव्वे ॥२॥
ज० ६५
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
Loading... Page Navigation 1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567