Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 529
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३१ चन्द्रस्याप्रमहिन्याः नामादिनिरूपणम् ५१७ सम्प्रति ग्रहविमानसूत्रमाह-'गह विमाणे देवाणं' इत्यादि, 'गहविमाणे देवाणं जहण्णेणं चउभाग पलियोवमं' ग्रहविमाने वसतां देवानां कियन्तं कालपर्यन्तमायुरिति प्रश्नः भगवानाह-हे गौतम ! ग्रहविमाने वसतां देवानां जघन्येन चतुर्भागपल्योपमं पल्योपमस्य चतुर्थोंभागः स्थितिः, 'उक्कोसेणं पलियोवम' उत्कर्षेण ग्रह विमाने वसतां देवानामायुः पूर्ण पल्योपममिति । 'णक्खत्तविमाणे देवीणं जहण्णेणं चउभागपलियोवमं' हे भदन्त ! नक्षत्रविमाने वसतां देवानामात्मरक्षकादीनां कियन्तं कालमायुरिति प्रश्ने भगवानाह-हे गौतम ! नक्षत्रविमाने वसतां देवानां जघन्येनायुः चतुर्भागपल्योपमं पल्योपमस्य चतुर्थों भागः। 'उकोसेणं अद्धपलियोवम' उत्कर्षेणार्द्धपल्योपममायु भवतीति । 'णक्खत्तविमाणे देवीणं जहण्णेणं चउभागपलियोवर्म' हे भदन्त ! नक्षत्रविमाने देवीनां जघन्येनायु श्चतुर्भागपल्योपमं पल्योपमस्य चतुर्थोभागः, 'उक्कोसेणं साहियं चउभागपलिओम' उत्कर्षेण साधिकं चतुर्भाग ग्रहविमान सूत्र कथन 'गहविमाणे देवाणं जहण्णेणं चउभाग पलिओवम' अब गौतमस्वामीने प्रभु से ऐसा पूछा-हे भदन्त ! ग्रहविमान में रहने वाले देवों की स्थिति कितनीहै ? तब प्रभु ने गौतमस्वामी से ऐसा कहा-हे गौतम ! ग्रहविमान में रहने वाले देवों की जघन्य स्थिति तो एक पल्योपम के चतुर्थभागप्रमाण है और 'उक्कोसेणं पलिओ. वर्म' उत्कृष्ट स्थिति पूर्ण एक पल्पोपम की है ‘णक्खत्तविमाणे देवाणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवर्म' नक्षत्र विमान में रहने वाले देवों की जघन्य स्थिति तो एक पल्योपम के चतुर्थभाग प्रमाण है और उत्कृष्ट स्थिति अर्धपल्योपम प्रमाण है ‘णक्खत्तविमाणे देवीणं जहन्नेणं चउभागपलिओवम, उक्कोसेणं साहियं चउभागपलिओवम' नक्षत्रविमान में रहने वाली देवियों की जघन्यस्थिति एक पल्योपम के चतुर्थभाग प्रमाण है और उत्कृष्ट स्थिति एक ગ્રહવિમાન સૂત્ર કથન 'गहविमाणे देवाणं जहण्णेणं चउभाग पलिओवम' हवे गौतमस्वामी प्रसुन ॥ પ્રમાણે પૂછ્યું–હ ભદન્ત ! ગ્રહવિમાનમાં રહેનારા દેવેની સ્થિતિ કેટલી છે? ત્યારે પ્રભુએ ગૌતમસ્વામીને આ પ્રમાણે કહ્યું–હે ગૌતમ! ગ્રહવિમાનમાં રહેનારા દેવેની જઘન્ય સ્થિતિ तो मे पक्ष्योपमना यतु भा प्रभा छ भने 'उक्कोसेणं पलिओवमं' Se स्थिति पूरा मे पक्ष्यापभनी छ. 'णक्खत्तविमाणे देवाणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं' नक्षत्रविमानमा २ ना२हेवानी ४५न्य स्थिति तो मे पक्ष्या५माना यतुला प्रभा छ भने अष्ट स्थिति अपक्ष्य।५म प्रमाण छ. 'णक्खत्तविमाणे देवीणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं साहियं चउभागपलिओवमं' नक्षत्रविमानमा રહેનારી દેવીઓની જઘન્ય સ્થિતિ એક પાપમના ચતુર્થભાગ પ્રમાણ છે અને ઉત્કૃષ્ટस्थिति मे ५८यो५मन xiss qधारे यतु । प्रभाय छे. 'ताराविमाणे देवाणं जह જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567