Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 526
________________ ५१४ जम्बूद्वीपप्रज्ञप्तिसूत्रे पिताभगः अर्यमा सवितात्वष्टा वायुः तथैव इन्द्राग्नी। मित्र इन्द्रः नितिः आपः विश्वे च बोद्धव्यानीतिच्छाया ॥ तदर्यस्त्वयम्-ब्रह्मा अभिजित् १, विष्णुः श्रवणः २, वसु धनिष्ठा ३, वरुणः शतभिषक ४, अजः-पूर्वभाद्रपदा ५, वृद्धिः-अभिवृद्धिरुत्तरभाद्रपदा ६, पूषा रेवती ७, अश्वोऽश्विनी ८, यमो भरणी ९, अग्नि-कृत्तिका १०, प्रजापतिः रोहिणी, ११, सोमो मृगशिरः १२, रुद्र आर्द्रा १३, अदितिः पुनर्वसुः १४, बृहस्पतिः पुष्यः १५, सर्पोऽश्लेषा १६, पिता मघा १७, भगः पूर्वाफाल्गुनी १८, अर्यमा उत्तरफाल्गुनी १९, सविता हस्तः २०, त्वष्टा चित्रा २१, वायुः स्वाती २२ इन्द्राग्नी विशाखा २३, मित्रोऽनुराधा २४, इन्द्रो ज्येष्ठा २५, निऋतिः मूलम् २६, आपः पूर्वाषाढा २७, विश्वे उत्तराषाढा २८ चेति नक्षत्राणि बोद्धव्या. नीति । चतुर्दशं द्वारमिति ॥ ब्रह्मा-अभिजित् १, विष्णु-श्रवण २, वसु-धनिष्ठा ३, वरुण-शतभिषक ४, अज-पूर्वभाद्रपदा ५, वृद्धि-उत्तर भाद्रपदा ६, पूषा-रेवती ७, अश्व-अश्विनी ८,यमो-भरणी ९, अग्नि-कृत्तिका-१०, प्रजापति-रोहिणी ११, सोम-मृगशिरा १२ रुद्र-आर्द्रा १३, अदिति-पुनर्वसु १४, बृहस्पति-पुष्य १५, सर्प-अश्लेषा१६, पिता-मघा १७, भग-पूर्वाफाल्गुनी १८, अर्यमा-उत्तरफाल्गुनी १९, सविताहस्त२०, त्वष्टा-चित्रा२१, वायु-स्वाती२२, इन्द्राग्नी-विशाखा २३, मित्र-अनुराधा २४, इन्द्र ज्येष्ठा २५,-निऋती-मूल २६, आप-पूर्वाषाढा २७ और विश्वउत्तराषाढा २८ ये नक्षत्रों के नाम उनके अधिपति देवताओं के अनुसार दोनों गाथाओं में कहे गये हैं-१४ वां द्वार समाप्त ॥ १५ वां द्वार कथन 'चंद विमाणेणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता' हे भदन्त ! चंद्रवि ब्रह्मा-मलित १, विY-श्र१५ २, सु-धान1 3, १३५-शतभिष६ ४, २०४५ भाद्र ५। ५, वृद्धि-उत्तराबाद ५४॥ ६, पुषा-रेवती ७, २५-मश्विनी ८, यम-२॥ ८, ममि-त्तिा १०, प्रश्नपति- ११, सोम-मृगशि२ १२२ ३२-माद्र १३, महात-पुनसु १४, २५ति-५०५ १५, स4-24वेष। १६, वित्ता-भध। १७, ११ शिशुनी १८, २५ -उत्त२३८गुनी १६, सविता-४२० २०, १टा-यित्रा २१, વાયુ-સ્વાતી ૨૨, ઈન્દ્રાગ્ની–વિશાખા ૨૩, ચિત્ર–અનુરાધા ૨૪ ઈ-પેઠા ૨૫, નિતિમલ ૨૬, આપ–પૂર્વાષાઢા ૨૭ અને વિશ્વ-ઉત્તરષાઢા ૨૮, આ નક્ષત્રના નામ તેમના અધિપતિ દેવતાઓ અનુસાર બંને ગાથાઓમાં કહેવામાં આવ્યા છે ૧૪ મુંદ્વાર સમાપ્ત ૧૫ મુદ્વાર કથન 'चंद विमाणेणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता' हे महन्त ! विमानमा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567