Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 524
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे अत्रैषां व्याख्या - कंस शब्दोपलक्षितं नाम येषां ते कंसनामान स्ते त्रयस्तद्यथा - कंसः २२, कंसनामः २३, कंसवर्णाभः २४, नीलेरूपेच शब्दे विषयभूते द्विद्विनामसंभवात् सर्व संख्यया भवन्ति चत्वारस्तद्यथा - नीलः २५, नीलावभासः २६, रूप्पी २७, रूप्यावभासः २८, 'भास' इतिनामद्वयोपलक्षणम्, तद्यथा - भस्म २९ भस्मराशि: ३०, तिल: ३१, तिलपुष्पवर्णः ३२, दकः ३३, दकवर्णः ३४, काय: ३५, बन्ध्यः ३६, इन्द्राग्निः ३७, धूमकेतुः ३८, हरिः ३९, पिङ्गलक: ४०, बुधः ४१, शुक्रः ४२, बृहस्पतिः ४३, राहु: ४४, अगस्तिः ४५, माणवकः ४६, कामस्पर्शः ४७, धुरकः ४८, प्रमुखः ४९, विकटः ५०, विसन्धिकल्पः ५१, प्रकल्पः ५२, जबल: ५३, अरुण: ५४, अग्निः ५५, काल: ५६, महाकालः ५७, स्वस्तिकः ५८, सौवस्तिकः ५९, वर्द्धमानकः ६०, तथा - प्रलम्बः ६१, नित्यालोकः ६२, नित्योद्योतः ६३, स्वयंप्रभः ६४, अवभासः ६५, श्रेयस्करः ६६, क्षेमअट्ठासी गहा खलु णायव्वा आणुपुच्चीए' || ९ || इनकी व्याख्या इस प्रकार से हैं- २२, २३ और २४ वें ग्रह कंस शब्दोपलक्षित हैं-जैसे २२ वां ग्रह कंस, २३ ai ग्रह कंसनाम और २४ वां ग्रह कंसवर्णाभ, २५वां ग्रह नील २६वां ग्रह नीलावभास, २७वां ग्रह रूपी, २८ वां रूपयावभास, २९ वां ग्रह भस्म, ३०वां ग्रह भस्मराशि, ३१वां ग्रह तिल, ३२वां ग्रह तिल पुष्पवर्ण, ३३ वां ग्रह दक, ३४ वां दकवर्ण, ३५वां काय, ३६ वां बन्ध्य, ३७वां इन्द्राग्नि, ३८वां धूमकेतु, ३९वां हरि, ४०वां पिङ्गलक ४१वां बुध, ४२ शुक्र, ४३ वां बृहस्पति, ४४वां राहु, ४५वां अगस्ति, ४६वां माणवक । ४७वां कामस्पर्श, ४८वां धुरक, ४९वां प्रमुख, ५० वां विकट, ५१ वां विसन्धिकल्प, ५२वां प्रकल्प, ५३वां जबल, ५४वां अरुण ५५वां अग्नि, ५६वां काल, ५७ महाकाल, ५८वां स्वस्तिक, ५९वां सौवस्तिक, ६०वां वर्द्धमानक, ६१वां प्रलम्ब, ६२वां नित्यालोक, ६३वां नित्योद्योत, ६४वां णायव्वा आणुपुवीए' || ९|| सेभनी व्याभ्या या प्रमाणे छे - २२, २३ भने २४ मां ग्रह કસ શબ્દોપલક્ષિત છે. જેમ કે ૨૨ બાવીસ મા ગૃહકંસ અને ૨૩ તેવીસમે ગ્રહ કંસનામ ચાવીસમેાગ્રહ અને ૨૪ મા કૅસવાઁભ ૨૫મા ગ્રહ નીલ, ૨૬મા ગ્રહ નીલાવભાસ ૨૭ મા ગ્રહ રૂપી, ૨૮ મા રૂપ્યાવલાસ, ૨૯ મે। ગ્રહ ભસ્મ, ૩૦ મા ગ્રહ ભસ્મરાશિ, ૩૧ મા ગ્રહ તલ, ૩૨ મા ગ્રહ તલ પુષ્પવષ્ણુ, ૩૩ મેા ગ્રહ દક, ૩૪ મેા દકવણુ, ૩૫ મા કાય, ૩૬ મા અન્ધવ, ૩૭ મા ઇન્દ્રાગ્નિ, ૩૮ મા ધૂમકેતુ, ૩૯ મે હિ૨, ૪૦ મા પિંગલક, ૪૧ મેા બુધ, ૪૨ મે શુક્ર, ૪૩ મા બૃહસ્પતિ, ૪૪મા રાહુ ૪૫ મા અગસ્તિ, ૪૬ મા માણવક ૪૭ મે કામસ્પર્શી, ૪૮ મે ૨૪, ૪૯ મા પ્રમુખ, ૫૦ મેા વિકટ, ૫૧ મે વિસન્ધિલ્પ, પર મેા પ્રકલ્પ, ૫૩ મા જબલ, ૫૪ મે અરૂણ, ૫૫ મે અગ્નિ, પ૬ મા કાલ, ૫૭ મા મહાકાલ ૫૮ મે। સ્વસ્તિક, ૫૯ મા સૌવસ્તિક, ૬૦ મે વમાનક, ૬૧ મા પ્રલમ્બ, ૬૨ મા નિત્યાલાક, ૬૩ મા નિત્યેદ્યોત, ૬૪ મા સ્વયંપ્રલ, ૧૫ મે અવભાસ, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર ५१२

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567